________________ ज्ञानसारे अनात्मशंसाष्टकम् अत्र बहु वक्तव्यमस्ति, तन तकचरित्रतो ज्ञेयम् , अत्रात्मप्रशंमा न कार्येत्युपदेशः / आत्मप्रशंसाकरणान्मरीचि-नीचाख्यगोत्रं समुपायं कर्म / उत्सूत्रवाक्पाद्धि भवानसंख्या बभ्राम भव्यैर्न तथा विधेयम् // 1 // // इति अष्टादशे आत्मप्रशंसाष्टके मरीचिकुमारकथानकम् / उच्चत्वदृष्टिदोषोत्थ-स्वोत्कर्षज्वरशान्तिकम् / पूर्वपुरुषसिंहेभ्यो, भृशं नीचत्वभावनम् // 4 // ___व्याख्या-खस्योच्चैस्त्वदृष्टेः दोषादुत्पन्नवाभिमानरूपज्वरस्य शान्तिकारकं पूर्वपुरुषरूपसिंहेभ्यः अतिनीचैस्त्वभावनाविधानं भवति // 4 // शरीररूपलावण्य-ग्रामारामधनादिभिः / उत्कर्षः परपर्याये-श्चिदानन्दघनस्य कः // 5 // ____ व्याख्या-शरीरस्य रूपं सौन्दर्य ग्राम: आरामः-उद्यानम् धनं पुत्रपौत्रादिसमृद्धिरूपः परपर्यायः-परद्रव्यधर्मैः उत्कर्षः अतिशयाभिमानः ज्ञानानन्देन पूर्णस्य पुरुषस्य किं स्यात् अर्थान्न किमपि // 5 // शुद्धाः प्रत्यात्मसाम्येन, पर्यायाः परिभाविताः / अशुद्धाश्थापकृष्टत्वा-नोत्कर्षाय महामुनेः॥६॥ ____ व्याख्या-शुद्धनयेन विचार्य माणाः सहजपर्यायाः सर्वस्मिन्नात्मनि तुल्यरूपेण सन्ति तस्मात् अशुद्धा:-विभावपर्यायाः तुच्छत्वात् सर्वस्मिन्नये माध्यस्थ्यवतः साधोस्ते अभिमानाय नैव भवन्ति // 6 // // 92 // IN| क्षोभ गच्छन् समुद्रोऽपि, स्वोत्कर्षपवनेरितः / गुणोघान बुबुदीकृत्य, विनाशयसि किं मुधा // 7 // DETACIONSENDES