SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे अनात्मशंसाष्टकम् GESICS GENIESSEN GEIGEDE केशलोचादमी मुण्डाः, क्षुग्मुण्डः शिखी त्वहम् / महाव्रतधराश्चामी, स्यामणुव्रतभृत्त्वहम् // 4 // निम्किश्चना मुनयोऽमी, भूयान्मे मुद्रिकादि तु / अमी विमोहा मोहेन, छन्नस्य छत्रमस्तु मे // 5 // उपानद्रहिताश्चामी, संचरन्ति महर्षयः / पादत्राणनिमित्तं मे, भवतामप्युपानहौ // 6 // सुगन्धयोऽमी शीलेन, दुर्गन्धः शोलतस्त्वहम् / सौगन्ध्यहेतोर्भवतु, श्रीखण्डतिलकादिमे // 7 // अमी शुक्लजरद्वस्त्रा, निष्कषाया महर्षयः / भवन्तु मे तु वासांसि, कषायाणि कषायिणः // 8 // त्यजन्त्यमी जलारम्भ, बहुजीवोपमईकम् / स्नानं पानं च पयसा, मितेन भवताच्च मे // 9 // एवं विकल्प्य स्वधिया, लिङ्गनिर्वाहहेतवे / पारिव्राज्यं प्रत्यपादि, मरीचिः क्लेशकातरः // 1 // तादृग्वेषं च तं दृष्ट्वा-ऽपृच्छद्धर्म जनोऽखिलः / साधुधर्म समाचख्यौ, सोऽपि तेषां जिनोदितम् // 11 // सर्वेषां जनानां पुरः स धर्मदेशनां तनोति / तदा जनास्तं पप्रच्छु:-त्वं किं स्वयमेतं मार्गे नाचरसि ?' श्रुत्वा स प्राह'तं मेरुभारं वोढुं नाहमीशोऽस्मि' इति स तान् शशंस / पुनः स धर्माख्यानप्रतिबुद्धान् भव्यानुपस्थितान् शिष्यान् स्वामिनः समर्पयामास / इत्याचारो मरीचिः स्वामिना सह विजहार / स्वामी पुनर्विनीतायां पुरि समवासार्षीत् / तत्र प्रमुं प्रणम्य भरतेन पृष्टो भाव्यर्हच्चक्रवर्त्यादिस्वरूपं प्रभुर्जगी / पुनः पप्रच्छ—'किं कश्चिदिह पर्षदि अत्र भरत क्षेत्रे स्वमिव जिनो भावी ? | स्वाम्याख्यत्"अयं तव सूनुमरीचिश्वरमतीर्थंकद्वीरनामा इह भरते भावी, आद्यो वासुदेवो भावी, विदेहे चक्रो भावी च / " तच्छ्रुत्वा भरतो मरीचि प्रदक्षिणीकृत्य वन्दित्वैवमवोचत्-'तव पारिवाज्यं न वन्धं किन्तु त्वं भाव्यहनसि, तेन वन्द्यसे' इत्यादि सर्व जिनोदितं कथितवान् , ततः तदाकण्य मरीचिस्त्रि-रास्फोट्य त्रिपुटीं मुदा / इत्युवाचोच्चकैविष्णु-भविष्यामि यदादिमः // 1 // करना // 9 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy