________________ शानसारे निर्भयाष्टकम् व्याख्या स्वभावाद्वैतं प्राप्तवता-केवलमात्मखपावं प्राप्नुवतः यस्य परापेक्षा नास्ति तस्य सः भयम्रान्स्योत्पाखेद- परम्परायाः अल्पत्वं कथं न स्यात् अर्थात्तस्य भयभ्रान्त्योद्भवखेदः अल्पनामधिगच्छति // 1 // भवसौख्येन किं भूरि-भयज्वलनभस्मना / सदा भयोज्झितं ज्ञान-सुखमेव विशिष्यते // 2 // ___ व्याख्या- अतित्रासरूपाग्निना भस्मीभूतस्य सांसारिकसुखस्य किं प्रयोजनं तस्मात्तु सदा भयविवर्जितं ज्ञानसुखमेवातिIN श्रेष्ठमस्ति // 2 // न गोप्यं क्वापि नारोप्यं, हेयं देयं च न क्वचित् / क्व भयेन मुनेः रथेयं, ज्ञेयं ज्ञानेन पश्यतः॥३॥ __ व्याख्या-ज्ञेयवस्तु ज्ञानेन जानानस्य मुनेः कुत्रापि गोपनीयं-स्थापनीयं तथा कुत्रापि त्यजनीयं दानीयं नास्ति तर्हि | तस्य मुनेः भयेन क्व स्थातव्यमस्ति, न क्वापीत्यर्थः // 3 // | एक ब्रह्मास्त्रमादाय, निघ्नन मोहंचमू मुनिः। बिभेति नैव संग्राम-शीर्षस्थ इव नागराट् // 4 // व्याख्या-एकं ब्रह्मज्ञानरूपं शस्त्रं गृहीत्वा मोहरूपां सेनां विनाशयन् मुनिः संग्रामस्याग्रे स्थितो मदोन्मत्तगज इव | नैव बिभेति // 4 // - मयूरी ज्ञानदृष्टिश्चेत्. प्रसर्पति मनोवने / वेष्टनं भयसर्पाणां, न तदाऽऽनन्दचन्दने // 5 // 8 // d . 'व्याख्या -यदि स्वात्मज्ञानस्य दृष्टिरूपा मयूरी अन्तःकरणरूपे वने स्वच्छन्दतया विचरति, तदा आनन्दरूपे चन्दनपादपे GEOGICAaecause GOOGaaelaeoeae