SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरव सामायिककरणानुयोगद्वाराषि मा० गा. चूर्णिः 181 // 44 // BRREEXXXXXXXXXXXXXXXX उच्छवणे सालिवणे पउमसरे कुसुमिए य वणसंडे। गंभीरसाणुणाए पयाहिणजले जिणघरे वा // 2 // * सानुनादे यत्र प्रतिशब्द उत्पद्यते // 2 // देज ण उ भग्गझामियसुसाणण्णामणुण्णगेहेसु / छारंगारकयारामेझाईदबदुढे वा // 3 // भग्नध्यामितश्मशानशून्याऽमनोज्ञगेहेषु क्षारागारा(रकचवरा )मेध्यादिद्रव्यदुष्टे वा // 3 // पुषाभिमुहो उत्तरमुहो व देवाहवा पडिच्छिज्जा / जाए जिणादओ वा दिसाए जिणचेइआई वा॥४॥ .कालादित्रयमाहपडिकुट्ठदिणे वजिअ रिक्खेसु अ मिगसिराइभणिएसुं। पियधम्माई गुणसंपयासुतं होइ दायचं // 181 // प्रतिकुष्टदिनान् चतुर्दश्यादीन वर्जयित्वा अप्रतिक्रुष्टेषु पञ्चम्यादिषु, प्रशस्तेषु मुहूर्तेषु दीयते, तथा ऋक्षेषु मृगशिरप्रभृतिषु, 'उक्तेषु' ग्रन्थान्तरे, न तु निषिद्धेषु सन्ध्यागतं यत्सन्ध्यायामुदेति यथा कार्तिकमासाद्यदिनसन्ध्यायां कृत्तिका मार्गशीर्षे मृगशिर इत्यादि, रविगतं यत्रादित्योऽवतिष्ठते, विड्वेरं वक्रग्रहाधिष्ठितं, सग्रहं क्रूरग्रहाध्यासितं, विलम्बितं यदादित्येन भुक्त्वाऽनन्तरमेव त्यक्तं, राहुहतं यत्र रवेश्चन्द्रस्य वा ग्रहणमभूत् , ग्रहभिन्नं यद्भित्त्वा भौमाद्यन्यतरो ग्रहो मध्येन विनिर्गतः // 18 // चाउद्दसिं पण्णरसिं वजेजा अटुंमि च नवमिं च / छद्धिं च चउत्थिं बारसिं च दोण्हपि पक्खाणं // 1 // मियसिरअदापूसो तिण्णि य पूवाइ मूलमस्सेसा / हत्थो चित्ता य तहा दह वुहिकराई नाणस्स // 2 // संझागयं रविगयं विड़ेरं सग्गहं विलंबिं च / राहुहयं गहमिन्नं च बजए सत्त नक्खत्ते // 3 // // 440 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy