SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ बावश्यकनियुक्तेरव करणनिनि० गा. चूर्णिः A // 437 // मिश्रं 2 वैक्रियं 3 वैक्रियमिश्र 4 आहारकं 5 आहारकमिनं 6 कार्मणं 7 // 1038 // अत्र येनाधिकारस्तदाहभावसुअसद्दकरणे अहिगारो इत्थ होइ कायद्यो / नोसुअकरणे गुणझुंजणे अजहसंभवं होइ॥१०३९॥ भावश्रुतशब्दकरणेऽधिकारोऽवतारो भवति कर्त्तव्यः श्रुतसामायिकस्य, नोश्रुतकरणमाश्रित्य गुणकरणे योजनाकरणे च यथासम्भवमधिकारः, गुणकरणे चारित्रसामायिकस्यावतारः, तपःसंयमात्मकत्वाच्चारित्रस्य, योजनाकरणे च मनोबाग्योजनायां सत्यासत्यामृषाद्वये द्वयस्यापि, काययोजनायामपि द्वयस्याद्यस्यैव // 1039 // सामायिककरणमेव सप्तभिरनुयोगद्वारैराहकयाय केण कयं केसु अ दवेसु कीरई वावि / काहे व कारओ नयेओ करणं कईविहं [च] कहं ? // 1040 // सामायिकस्य करणमिति [क्रियां] श्रुत्वा [नोदकः] आह-एतत्सामायिकं प्राक् किं कृतं क्रियतेऽकृतं वा?, कृतपक्षे भावात् अकृतपक्षे च वान्ध्येयादेरिव करणानुपपत्तिः, अत्रोत्तरं कृतं च अकृतं च कृताकृतं 1 केन कृतमिति वाच्यं 2 तथ, केषु द्रव्येष्विष्टादिषु क्रियते ? 3, कदा वा कारकोऽस्य स्यात् 4 'नयत' इति केनालोचनादिना नयेन 5 तथा करणं कतिविध 6 कथं लभ्यत इति वाच्यं 7 // 1040 // आद्यं द्वारमाहउप्पन्नाणुप्पन्नं कयाकयं इत्थ जह नमुक्कारे। दा०श केणंति अत्थओतं जिणेहिं सुत्तंगणहरेहिं // 17 // दा०२॥(भा०) उत्पन्नानुत्पन्नं कृताकृतमुच्यते, यथा नमस्कारे नयभावना कृता तथैव कार्या 1, 'केनेति [केन] कृतमित्यत्रोत्तरं 'अत्थओं' इत्यादि, व्यक्त्यपेक्षया यो यत्स्वामी तत्तेनैव कृतं, व्यक्त्यपेक्षश्चेह तीर्यकृद्गणधरयोरुपन्यासोऽन्यथा निर्गमे गतार्थमेतत् // 175 // | सामायिक करणानुयोगद्वाराणि भा० गा. 175 // 437 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy