________________ आवश्यकनियुक्तेरव नमस्कारनियुक्तिः नि० गा. 955 चूर्णिः // 413 // *********** वाग्योगः, तथौदारिकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोगः। अत्र चैषां कः कदा व्याप्रियते?, तत्रेह मनोवाग्योगयोरव्यापार एव, प्रयोजनाभावात् , काययोगस्यैव केवलस्य व्यापारः, तत्रापि प्रथमाष्टमसमययोरौदारिककायप्राधान्यादौदारिककाय योग एव, द्वितीयषष्ठसप्तमसमयेषु पुनरौदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दात् औदारिककार्मण मिश्रः, त्रिचतुर्थपञ्चमेषु तु बहिरौदारिकात् बहुतरप्रदेशव्यापारादसहायः कार्मणयोग एव तन्मात्रचेष्टनात् इति, अन्यत्राप्युक्तंMI"औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः / मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु 1 // कार्मणशरीरयोगी चतुर्थक पञ्चमे | 2 तृतीये च / समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् / 2 / " अलं विस्तरेण / भाषायोगनिरोध इति, कोऽर्थः ?, परित्यक्तसमुद्धातः कारणवशाद्योगत्रयमपि व्यापारयेत् , तदर्थ मध्यवर्तिनं योगमाह-भाषेति, अत्रान्तरेऽनुत्तरसुरपृष्टो मनोयोगं सत्यं वा असत्यामृषं वा प्रयुड़े, एवमामन्त्रणादौ वाग्योगमपि, नेतरौ द्वौ भेदौ द्वयोरपि, काययोगमप्यौदारिकं, फलकप्रत्यर्पणादौ, ततोऽन्तर्मुहर्त्तमात्रेणैव कालेन योगनिरोधं करोति, अत्र केचिद् व्याचक्षते-जघन्येनैतावता कालेन उत्कृष्टतस्तु षद्भिर्मासैरिति, एतच्चायुक्तं, 'क्षपयन्ति कर्म निरवशेष'मिति वचनात् फलकादीनां च प्रज्ञापनायां प्रत्यर्पणस्यैवोक्तत्वात् , एवं च सति ग्रहणमपि स्यात् , अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, ततश्च भवोपग्राहिशेषकर्मक्षपणाय लेश्यातीतमत्यन्ताप्रकम्प परमनिर्जराकारणं ध्यानं प्रतिपित्सुर्योगनिरोधार्थमुपक्रमते, तत्र पूर्व बादरकाययोगेन बादरमनोयोग निरुणद्धि, ततो वाग्योगं, ततः सूक्ष्मकाययोगेन बादरकाययोगं, तेनैव सूक्ष्ममनोवाग्योगी, सूक्ष्मकाययोगं तु सूक्ष्मक्रियमनिवृत्तिशुक्लध्यानं | मात्रे च कालशेषे इति आव० मलयगिरिवृत्तौ / **