SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ बावश्यकनिर्युक्तेरव पूर्णिः // 375 // सव्वेसुवि संठाणेसु लहइ एमेव सव्वसंघयणे / उक्कोसजहण्णं वजिऊण माणं लहे मणुओ॥ 821 // __ सर्वेषु संस्थानेषु लभते चत्वार्यपि, प्राक्प्रतिपन्नोऽप्यस्ति, उत्कृष्ट जघन्यं वर्जयित्वा मानं-देहप्रमाणं लभते मनुजश्चत्वारि, प्राक्प्रतिपन्नोऽप्यस्ति, गर्भजमनुजो जघन्यदेहः आधद्वयस्य पूर्वप्रतिपन्नः स्यान्न प्रतिपत्ता, उत्कृष्टावगाहनां सम्यक्त्वश्रुतयोर्द्विधापि // 821 // लेश्या द्वारं] आहसम्मत्तसुयं सव्वासु लहइ सुद्धासु तीसु य चरित्तं / पुव्वपडिवण्णगो पुण अण्णयरीए उ लेसाए॥८२२॥ सम्यक्त्वश्रुतं सर्वासु, पूर्वप्रतिपन्नः पुनरन्यतरस्यां कृष्णादिलेश्यायां स्यात् / आह-मतिश्रुतलाभचिन्तायां शुद्धासु तिसृषु प्रतिपद्यमानक उक्तः, कथमिदानीं सर्वास्वभिधीयमानः सम्यक्त्वश्रुतप्रतिपत्ता न विरुध्यते ?, उच्यते, तत्रात्मपरिणामरूपां भावलेश्यामाश्रित्याऽसावुक्तोऽत्र त्ववस्थितकृष्णादिद्रव्यरूपां द्रव्यलेश्यामेव // 822 // परिणाममाह वहुंते परिणाम पडिवजइ सो चउण्हमण्णयरं / एवमेवऽवट्ठियमिवि हायंति न किंचि पडिवजे // 823 // ___एवमेवावस्थितेऽपि शुभे परिणामे, क्षीयमाणे न किश्चित्प्रतिपद्यते, प्राक्प्रतिपन्नस्तु त्रिष्वपि परिणामेषु स्यात् // 823 // वेदनासमुद्घातकर्मणी आहदुविहाए वेयणाए पडिवजह सो चउण्डमण्णयरं / असमोहओऽवि एमेव पुव्वपडिवण्णए भयणा // 824 // द्विविधायां-सातासातरूपायां सत्यां [प्रतिपद्यते स चतुर्णामन्यतरत् ], प्राक्प्रतिपन्नश्च स्यात्, असमवहतोऽप्येवमेव, समवहतस्तु केवलिसमुद्घातादिना सप्तविधे न प्रतिपद्यते, किन्तु पूर्वप्रतिपन्नके भजना, समवहतः स स्यादित्यर्थः, सच संस्थानसंघयणावगाहनालेश्यापरिणामवेदनासमु द्घातद्वाराणि नि० गा० 821-824 B***8388SXE // 375 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy