________________ बावश्यकनियुक्तेरव सप्त निहवाः नि० गा० 778-781 // 35 // चरणानुयोग इति कृत्वा कालिकार्थे उपगतानि // 777 // श्रीआर्यरक्षितेषु दिवं गतेषु तन्मातुलो गोष्ठामाहिलः कर्मविचारे अभिनिवेशेनान्यथा मन्यमानः प्ररूपयंश्च निह्ववो जातः, अनेन प्रस्तावेन क एते निहवा इत्याशङ्कापनोदाय तानाहबहुरय पएस अव्वत्तसमुच्छादुगतिगअबद्धिया चेव / सत्तेए णिण्हगा खल तित्थंमि उ वद्धमाणस्स // 778 // बहुषु समयेषु रता बहुरता दीर्घकालद्रव्यप्रसूतिप्ररूपिणः / प्रदेशा इति चरमप्रदेशजीवप्ररूपिणः / अव्यक्ताः संयताद्यवगमे सन्दिग्धबुद्धयः। सामुच्छेदाः क्षणक्षयिभावप्ररूपकाः। उत्तरपदलोपात् द्वैक्रियाः कालद्वयाभेदेन क्रियाद्वयानुभवप्ररूपिणः / त्रैराशिका राशित्रयख्यापकाः / अबद्धिकाः स्पृष्टकर्मविपाकप्ररूपकाः / सप्तैते निवाः, खलुशब्दादन्ये तु द्रव्यलिङ्गतोऽपि भिन्ना बोटिकाख्याः॥ 778 // एते येभ्यः समुत्पन्नास्तानाह बहुरय जमालिपभवा जीवपएसा य तीसगुत्ताओ। अब्बत्ताऽऽसाढाओ सामुच्छेयाऽऽसमित्ताओ // 779 // गंगाओ दोकिरिया छलुगा तेरासियाण उप्पत्ती / थेराय गोहमाहिल पुठ्ठमबद्धं परूविंति // 780 // जीवप्रदेशाश्च तिष्यगुप्तात्समुत्पन्नाः॥७७९॥ षडुलूकात् त्रैराशिकानामुत्पत्तिः, स्थाविराश्च गोष्ठामाहिलाः स्पृष्टमबद्धं प्ररूपयन्ति कर्मेति गम्यते, ततश्चाऽबद्धिका गोष्ठामाहिलात्सञ्जाताः॥ 780 // एतदुत्पत्तिस्थानान्याह- . सावत्थी उसमपुर सेयविया मिहिल उल्लगातीरं / पुरिमंतरंजि दसपुर रहवीरपुरं च नगराई // 781 // ऋषभपुरं-राजगृह, नगराणि निलवानां यथायोगं प्रभवस्थानानि / वक्ष्यमाणभिन्नद्रव्यलिङ्गमिथ्यादृष्टिबोटिकप्रभवस्थानरथवीरपुरोपन्यासो लाघवार्थः॥ 781 // वीरस्योत्पन्नकेवलस्य परिनिर्वृतस्य च कः कियता कालेन निहवः समुत्पन्न इत्याह // 351 //