________________ आवश्यकनियुक्तेरव चूर्णिः // 205 // श्रुतलाभछअस्थतपाकर्म द्वारम् नि० गा० |236-240 RRRRRRREEKEEEXEEEXXXX अथ श्रुतलाभद्वारमाहपढमस्स य बारसंग, सेसाणिकारसंग सुयलंभो। पंच जमा पढमंतिमजिणाण सेसाण चत्तारि // 236 // पच्चक्खाणमिणं संजमो अ पढमंतिमाण दुविगप्पो / सेसाणं सामइओ, सत्तरसंगो अ सधेसि // 237 // / वाससहस्सं बारस चउदस अट्ठार वीस वरिसाई / मासा छन्नव तिन्नि अ चउतिग दुगमिक्कग दुगं च // 238 // तिग दुगमिक्कग सोलस वासा तिन्नि अ तहेवऽहोरत्तं / मासिकारस नवगं चउपण्णदिणाइ चुलसीई // 239 // तह वारस वासाई, जिणाण छउमत्थकालपरिमाणं / उग्गं च तवोकम्मं, विसेसओ वद्धमाणस्स // 240 // प्रथमस्य ऋषभस्य पूर्वभवे श्रुतलाभः परिपूर्ण द्वादशाङ्गं, शेषाणामेकादशाङ्गानि, यस्य च यावान पूर्वभवे श्रुतलाभस्तस्य तावांस्तीर्थकरजन्मन्यनुवर्तते / अथ प्रत्याख्यानद्वारमाह-प्रथमान्त्यजिनस्य पञ्च यमाः-प्राणातिपातनिवृत्त्यादीनि व्रतानि, शेषाणां द्वाविंशतेमैथुनव्रतवाणि चत्वारि, तस्य परिग्रहे एवान्तर्भावात् // 236 // इदं प्रत्याख्यानं, संयमोऽपि सामायिकादिरूपः प्रथमान्त्यजिनयोििवकल्पः, इत्वरं सामायिक च्छेदोपस्थापनीयं च, शेषाणां द्वाविंशतेर्यावत्कथिकमेवैक सामायिक, सप्तदशाङ्गः-सप्तदशभेदः पुनः सर्वेषां चतुर्विशतेरपि तीर्थकृतामभूत्, चः पुनरर्थे, स चासौ 'पञ्चास्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः / दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः, // 237 // अथ छद्मस्थतपःकर्मद्वारमाह-ऋषभस्य च्छद्मस्थकालो वर्षसहस्रं 1, एवमजितादीनां यथाक्रमं वक्ष्यमाणं वर्षशब्दसम्बन्धात् द्वादशवर्षाणि 2, चतुर्दशवर्षाणि 3, अष्टादशवर्षाणि 4, विंशतिवर्षाणि 5, षण्मासाः 6, नवमासाः 7, त्रयो मासाः 8, चत्वारो मासाः 9 त्रयो // 205 // मा०चू०१८