SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तरव चूर्णिः // 203 // निष्क्रमणतपउद्यान नामानि नि० गा. 228231 अपिशब्दसंसूचितो ग्रन्थान्तरादवसेयः। अथ लिङ्गद्वारमाह-सर्वे तीर्थकृतस्तीर्थकरलिङ्गे च निष्कान्ताः, न च नाम अन्यलिङ्गे न गृहस्थलिङ्गे कुलिङ्गे वा, अन्यलिङ्गाद्यर्थ उक्त एव // 227 // अथ यो येन तपसा निष्कान्तस्तदभिधित्सुराहसुमई थ निच्चभत्तेण, निग्गओ वासुपुज जिणो चउत्थेणं / पासो मल्लीवि अ, अट्ठमेण सेसा उ छटेणं // 228 // चतुर्विशतौ तीर्थकृत्सु मध्ये सुमतिर्नित्यभक्तेनाऽनवरतभक्तेन निर्गतो निष्क्रान्तः, थ इति निपातः पूरणे, तथा | वासुपूज्यो जिनश्चतुर्थेन, निर्गत इति वर्त्तते, पार्थो मल्यपि चाष्टमेन, शेषास्तु ऋषभादयः षष्ठेन // 228 // अथेहैव निर्गमनाधिकाराद्यो यत्र येषूद्यानादिषु निष्क्रान्त इत्येतदाह उसभो अ विणीआए, पारवईए अरिट्ठवरनेमी / अवसेसा तित्थयरा, निक्खंता जम्मभूमीसुं // 229 // उसभो सिद्धत्थवणंमि, वासुपुज्जो विहारगेहंमि / धम्मो अ वप्पगाए, नीलगुहाए अ मुणिनामा // 230 // आसमपयंमि पासो, वीरजिणिंदो अनायसंडंमि / अवसेसा निक्खंता, सहसंबवणंमि उजाणे // 231 // ऋषभो विनीतायां निष्क्रान्तः, द्वारावत्यामरिष्टवरनेमिः, अवशेषास्तीर्थकरा निष्क्रान्ता जन्मभूमिषु, यत्र जातास्तत्रैवेत्यर्थः॥२२९॥ ऋषभः सिद्धार्थवने, वासुपूज्यो विहारगृहकाभिधाने उद्याने,[धर्मो-धर्मस्वामी भगवान् वप्रगायां-वप्रगाभिधाने उद्याने ], नीलगुफायां च-नीलगुफाउद्याने मुनिसुव्रतः // 230 // आश्रमपदे उद्याने पार्श्वः, वीरजिनेन्द्रश्च ज्ञातखण्डे उद्याने, अवशेषाः सहस्रायवने निष्क्रान्ताः॥२३१॥ प्रसङ्गत एव निर्गमनकालमाह // 203 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy