________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1091 // नीलवदादिह्रदानां क्रमव्यवस्थितानां प्रत्येकं पूर्वापरतटयोर्दश दश काञ्चनाभिधाना गिरयः सन्ति ते च शतं भवन्ति, एवं 14 शतके देवकुरुष्वपि शीतोदानद्याः सम्बन्धिनां निषदह्रदादीनां पञ्चानां महाह्रदानामिति, तदेवं द्वेशते, एवं धातकीखण्डपूर्वार्धादि उद्देशकः 9 अनगारशब्दोBष्वप्यतस्तेष्विति // 533 // चतुर्दशशतेऽष्टमः॥१४-८॥ पलक्षिता धिकारः। ॥चतुर्दशशतके नवमोद्देशकः॥ सूत्रम् 534 स्वकर्मलेश्याअनन्तरोद्देशकान्त्यसूत्रेषु देवानां चित्रार्थविषयं सामर्थ्यमुक्तम्, तस्मिंश्च सत्यपि यथा तेषां स्वकर्मलेश्यापरिज्ञानसामर्थ्य 8 ज्ञानसामर्थ्य रहितानगारस्य कथञ्चिन्नास्ति तथा साधोरपीत्याद्यर्थनिर्णयार्थो नवमोद्देशकोऽभिधीयते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् सशरीरजीव१ अणगारे णं भंते! भावियप्पा अप्पणो कम्मलेस्सं न जाणइ न पासइ तं पुण जीवं सरूविंसकम्मलेस्सं जा० पा०?, हंता ज्ञान प्रश्नः। कर्मलेश्यागोयमा! अणगारे णं भावियप्पा अप्पणो जाव पा० // 2 अत्थि णं भंते! सरूवी सकम्मलेस्सा पोग्गला ओभासंति 4?, हंता पुद्गलप्रकाअत्थि / / 3 कयरे णं भंते! सरूवी सकम्मलेस्सा पो० ओ० जाव पभासेंति ?, गोयमा! जाओ इमाओ चंदिमसूरियाणं देवाणं शितत्वादि प्रश्नाः / विमाणेहितोलेस्साओ बहिया अभिनिस्सडाओ ताओ ओ०प० एवं एएणं गोयमा! ते सरूवी सकम्मलेस्सा पो० ओभासेंति 4 // सूत्रम् 534 // 1 अणगारे ण मित्यादि, अनगारः, भावितात्मा संयमभावनया वासितान्तःकरण आत्मनः सम्बन्धिनी कर्मणो योग्या / लेश्या कृष्णादिका कर्मणो वा लेश्या 'लिश श्लेषण' इति वचनात् सम्बन्धः, कर्मलेश्या तां न जानाति विशेषतः, न पश्यति च सामान्यतः, कृष्णादिलेश्यायाः कर्मद्रव्यश्लेषणस्य चातिसूक्ष्मत्वेन छद्मस्थज्ञानागोचरत्वात्, तं पुण जीवं ति यो जीवः // 1091 //