SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् किमाहारा भाग-२ // 1075 // स्पर्शादय इत्यर्थः तान्, से कहमियाणिं पकरेइ त्ति, अथ कथं केन प्रकारेण तदानीं प्रकरोति? प्रवर्त्तत इत्यर्थः, नेमिपडिरूवर्ग 14 शतके ति नेमिः चक्रधारा तद्योगाच्चक्रमपि नेमिः, तत्प्रतिरूपकं वृत्ततया तत्सदृशंस्थानमिति शेषः, तिन्नि जोयणे त्यादौ यावत्कर उद्देशक:६ णादिदं दृश्यं सोलस य जोयणसहस्साई दो य सयाई सत्तावीसाहियाई कोसतियं अट्ठावीसाहियं धणुसयं तेरस य अंगुलाई ति, उवरि |धिकारः। सूत्रम् 520 ति, उपरिष्टात्, बहुसमरमणिज्जेत्ति, अत्यन्तसमोरम्यश्चेत्यर्थः, जाव मणीणं फासो त्ति भूमिभागवर्णकस्तावद्वाच्यो यावन्मणीनां भोगंभोक्तुस्पर्शवर्णक इत्यर्थः, सचायं से जहानामए आलिंगपोक्खरेइ वा मुइंगपोक्खरेइ वेत्यादि, आलिङ्गपुष्करं मुरजमुखपुटं मईलमुखपुटं कामानां शक्रेशानातद्वत्सम इत्यर्थः, तथा सच्छाएहिं सप्पभेहिं समरीईहिं सउज्जोएहिं नाणाविहपंचवन्नेहिं मणीहिं उवसोहिए तंजहा- किण्हेहिं 5 इत्यादि। दीनांनेमिवर्णगन्धरसस्पर्शवर्णको मणीनांवाच्य इति। अब्भुग्णयमूसियवन्नओत्ति, अभ्युद्गतोच्छ्रितादिःप्रासादवर्णको वाच्य इत्यर्थः, विकुर्वणं सच पूर्ववत्, उल्लोए त्ति, उल्लोक उल्लोचोवा, उपरितलम्, पउम-लया-भत्तिचित्ते ति पद्मानि लताश्च पद्मलतास्तद्रूपाभिर्भक्तिभिविच्छित्तिभिश्चित्रो यः स तथा, यावत्करणादिदं दृश्यं पासाइए दरिसणिज्जे अभिरूवे त्ति, मणिपेढिया अट्ठजोयणिया जहा स्वरूपादिवेमाणियाणं ति मणिपीठिका वाच्या, सा चायामविष्कम्भाभ्यामष्टयोजनिका यथा वैमानिकानां सम्बन्धिनी न तु व्यन्तरादिसत्केव, तस्या अन्यथास्वरूपत्वात्, सा पुनरेवं तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एग मणिपेढियं वि०, साणं मणिपे०अट्ठ जोयणाई आयामविक्खंभेणं प. चत्तारि जोयणाई बाहल्लेणं सव्वरयणामई अच्छा जाव पडिरूव त्ति, सयणिज्जवन्नओत्ति शयनीयवर्णको वाच्यः,सचैवं तस्सणं देवसयणिज्जस्स इमेयारूवे वन्नावासे प०, वर्णकव्यासर्वर्णकविस्तरः, 8 // 1075 // तंजहा- नाणामणिमया पडिपाया सोवन्निया पाया णाणामणिमयाई पायसीसगाइ मित्यादिरिति, दोहि य अणीएहिं ति, अनीकं सैन्यम्, नट्टाणीएण यत्ति नाट्यं नृत्यं तत्कारकमनीकं जनसमूहो नाट्यानीकम्, एवं गन्धर्वानीकम्, नवरं गन्धर्वं गीतम्, प्रासादशय्या प्रश्राः /
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy