________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1059 // जन्मादिमहादौ वर्षतीतिकृत्वा, जाहे णं ति यदा से कहमियाणिं पकरेइ त्ति स शक्रः कथं तदानीं प्रकरोति?, वृष्टिकायमिति प्रकृतम्।६ असुरकुमारसूत्रे किं पत्तियण्णं ति किं प्रत्ययं कारणमाश्रित्येत्यर्थः, जम्मण महिमासु वत्ति जन्ममहिमासुजन्मोत्सवानिमित्तीकृत्येत्यर्थः॥५०४॥ देवक्रियाऽधिकारादिदमपरमाह 7 जाहेणं भंते! ईसाणे देविंदे देवराया तमुक्कायं काउकामे भवति से कहमियाणिं पकरेति?, गोयमा! ताहे चेवणं से ईसाणे 3 अब्भिंतरपरिसए देवे सद्दावेति, तएणं ते अभिंतरपरिसगा देवा सद्दाविया समाणा एवं जहेव सक्कस्स जाव तएणं ते आभिओगिया देवा स०स० तमुक्काइए देवे सद्दावेंति, तएणं ते तमुक्काइया देवा स० स० तमुक्कायं पकरेंति, एवं खलु गोयमा! ईसाणे 3 तमुक्कायं प०॥८अत्थिणं भंते! असुरकुमारावि देवा तमुक्कायं पक०?, हंता अत्थि। किं पत्तियन्नं भंते! असुरकुमारा देवा तमुक्कायं पक०?, गोयमा! किड्डारतिपत्तियं वा पडिणीयविमोहणट्ठयाए वा गुत्तीसंरक्खणहेउवा अप्पणे वा सरीरपच्छायणट्ठयाए, एवं खलु गोयमा! असुरकुमारावि देवा तमुक्कायं पक एवं जाव वेमाणिया।सेवं भंते रत्ति जाव विहरइ / / सूत्रम् 505 // 14-2 // 7 जाहे ण मित्यादि, तमुक्काए त्ति तमस्कायकारिणः, 8 किड्डारइपत्तियं त्ति क्रीडारूपा रतिः क्रीडारतिः, अथवा क्रीडा च खेलनं रतिश्च निधुवनं क्रीडारती सैव ते एव वा प्रत्ययः कारणं यत्र तत् क्रीडारतिप्रत्ययं गुत्तीसंरक्खणहेउं व त्ति गोपनीयद्रव्यसंरक्षणहेतोर्वेति ॥५०५॥चतुर्दशशते द्वितीयः॥१४-२॥ 14 शतके उद्देशक:२ उन्मादाधिकारः। सूत्रम् 505 ईशानेन्द्रासुररायाद केनप्रकारेण केन कारणेन तमस्कायं प्रकुर्वन्त्यादिप्रश्नाः / उद्देशकः३ शरीराधिकारः। // 1059 // ॥चतुर्दशशतके तृतीयोद्देशकः॥ द्वितीयोद्देशके देवव्यतिकर उक्तः, तृतीयेऽपिस एवोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्