SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1056 // दंडगा भाणियव्व त्ति त एव पूर्वोक्ता उत्पन्नदण्डकादयः खेदशब्दविशेषिताश्चत्वारो दण्डका भणितव्याः, तत्र च प्रथमःखेदोपपन्नदण्डको द्वितीयस्तदायुष्कदण्डकस्तृतीयः खेदनिर्गतदण्डकश्चतुर्थस्तु तदायुष्कदण्डक इति // 502 // चतुर्दशशते प्रथमः // 14-1 // ॥चतुर्दशशतके द्वितीयोद्देशकः॥ अनन्तरोद्देशकेऽनन्तरोपपन्ननैरयिकादिवक्तव्यतोक्ता, नैरयिकादयश्चमोहवन्तो भवन्ति, मोहश्चोन्माद इत्युन्मादप्ररूपणार्थो द्वितीय उद्देशकः, तस्य चेदमादिसूत्रम् १कतिविहे णं भंते! उम्मादे प०?, गोयमा! दुविहे उम्मादे प०, तंजहा- जक्खावेसे ये मोहणिज्जस्स य कम्मस्स उदएणं, तत्थणं जे से जक्खाएसे सेणंसुहवेयणतराए चेव सुहविमोयणतराए चेव, तत्थणंजे से मोहणिज्जस्स कम्मस्स उदएणं सेणंदुहवेयणतराए चेव दुहविमोयणतराएचेव॥२नेरइयाणं भंते! कतिविहे उम्मादेप०?, गोयमा! दुविहे उम्मादेप०, तंजहा-जक्खावेसेय मोहणिज्जस्स य कम्मस्स उदएणं, से केणटेणं भंते! एवं वु० नेर० दुविहे उम्मादेप०, तंजहा- जक्खावेसे यमोहणिज्जस्स जाव उदएणं?, गोयमा! देवेवासे असुभे पोग्गले पक्खिवेजा, सेणं तेसिं असुभाणं पोग्गलाणं पक्खिवणयाए जक्खाएसं उम्मादं पाउणेज्जा, मोहणिज्जस्स वा कम्मस्स उदएणं मोहणिज्जं उम्मायं पाउणेजा, से तेणटेणं जाव उम्माए। 3 असुरकुमाराणं भंते! कतिविहे उम्मादे प०?, एवं जहेव नेर० नवरं देवे वा से महिड्डीयतराए असुभे पोग्गले पक्खिवेज्जा से णं तेसिं असुभाणं पोग्गलाणं पक्खिवणयाए जक्खाएसं उम्मादं पाउणेजा मोहणिज्जस्स वा सेसंतंचेव, से तेणटेणं जाव उदएणं एवं जाव थणियकुमाराणं, पुढविकाइयाणंजाव मणुस्साणं एएसिंजहा नेरइयाणं, वाणमंतरजोइसवेमाणियाणं जहा असुरकुमाराणं // सूत्रम् 503 // 14 शतके | उद्देशक:२ उन्मादाधिकारः। | सूत्रम् 503 यक्षावेश| मोहोउन्मादप्रकारौ, नै०असु० आदीनामुन्मादप्रकारः | तस्यहेत्वादिप्रश्नाः / // 1056 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy