SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1041 // 28 से केणटेणं एवं वु. नेरइयदव्वादितियमरणे 2?, गो०! जण्णं ने नेरइयदव्वे वट्ट जाइंदव्वाइं संपयं मरंति जेणं ने ताइंदव्वाई 13 शतके अणागए काले नो पुणोवि मरिस्संति से तेणटेणं जावमरणे, एवं तिरिक्ख० मणुस्स. देवाइंतियमरणे, एवं खेत्ताइंतियमरणेवि एवं उद्देशक: भाषाधिकारः। जाव भावाइंतियमरणेवि।२९ बालमरणेणं भंते! क०प०?, गो०! दुवालसविहे पं० तं०- वलयम० जहा खंदए (श०२ उ०१) जाव सूत्रम् 496 आवीचिकागद्धपढे॥३० पंडियमरणे णं भंते! क. प०?, गोयमा! दुविहे प०, तं०- पाओवगमणे य भत्तपच्चक्खाणे य / 31 पाओ० णं भंते! वध्यात्यंतिकक० प०?, गोयमा! दुविहे प०, तं०- णीहारिमे य अनीहारिमे य जाव नियमं अपडिकम्मे / 32 भत्तपच्चक्खाणे णं भंते! क. प.?, बालपंडित पञ्चमरणभेदएवंतंचेव नवरं नियमं सपडिकम्मे / सेवं भंते रत्ति ॥सूत्रम् 496 // 13-7 // प्रभेद प्रश्नाः। 18 कतिविहेणंभंते! मरण इत्यादि, आवीइयमरणे त्ति, आ, समन्ताद्वीचयः प्रतिसमयमनुभूयमानायुषोऽपरापरायुर्दलिकोदया- पादोपगमन भक्तप्रत्यात्पूर्वपूर्वायुर्दलिकविच्युतिलक्षणाऽवस्था यस्मिन् तदावीचिकम्, अथवाऽविद्यमाना वीचिर्विच्छेदो यत्र तदवीचिकम्, ख्यान अवीचिकमेवावीचिकं तच्च तन्मरणं चेत्यावीचिकमरणम्, ओहिमरणे त्ति, अवधिर्मर्यादा ततश्चावधिना मरणमवधिमरणम्, पंडितमरण भेदप्रश्ना:। यानि हिनारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते, यदिपुनस्तान्येवानुभूय मरिष्यते तदा तदवधिमरणमुच्यते, तद्रव्यापेक्षया पुनस्तद्वहणाविधिं यावज्जीवस्य मृतत्वात्, संभवति च गृहीतोज्झितानां कर्मदलिकानां पुनर्ग्रहणं परिणाम-8 वैचित्र्यादिति, आइंतियमरणे त्ति, अत्यन्तंभवमात्यन्तिकं तच्च तन्मरणंचेति वाक्यम्, यानि हि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय पुनर्मरिष्यत इत्येवं यन्मरणम्, तच्च तद्व्यापेक्षयाऽत्यन्तभावित्वादात्यन्तिकमिति, बालमरणे त्ति, अविरतमरणम्, पंडियमरणे त्ति सर्वविरतमरणम्, 19 तत्रावीचिकमरणं पञ्चधा द्रव्यादिभेदेन, 20 द्रव्यावीचिकमरणंच चतुर्द्धा नारकादिभेदात्, तत्र नारकद्रव्यावीचिकमरणप्रतिपादनायाह जण्ण मित्यादि, यद्यस्माद्धेतो रयिका नारकत्वे
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy