________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1017 // असंखेजेहिं, के० अहम्मत्थि.?, णत्थि एक्केणवि, सेसंजहा धम्मत्थिकायस्स, एवं एएणंगमएणं सव्वेविसट्ठाणए नत्थि एक्केणवि पुट्ठा, परट्ठाणए आदिल्लएहिं तिहिं असंखेजेहिं भाणियव्वं, पच्छिल्लएसु अणंता भाणियव्वा, जाव अद्धासमयोत्ति, जाव के० अद्धासमएहिं पुढे?, नत्थि एक्केणवि।सूत्रम् 483 (अपूर्णम्॥ 19 एगे भंते! धम्मत्थिकायप्पएस इत्यादि, जहन्नपए तिहिं तिजघन्यपदंलोकान्तनिष्कुटरूपं यत्रैकस्यधर्मास्तिकायादिप्रदेशस्यातिस्तोकैरन्यैः स्पर्शना भवति तच्च भूम्यासन्नापवरककोणदेशप्रायं , इहोपरितनेनैकेन द्वाभ्यां च पार्श्वत एको विवक्षितः प्रदेशः स्पृष्टः, एवं जघन्येन त्रिभिरिति / उक्कोसपए छहिं ति विवक्षितस्यैक उपर्येकोऽधस्तनश्चत्वारो दिक्षु इत्येवंषड्भिरिदंच प्रतरमध्ये,स्थापनाच- .:. ।जहन्नपदे चउहिं ति धर्मास्तिकायप्रदेशोजघन्यपदेऽधर्मास्तिकायप्रदेशचतुर्भिः स्पृष्ट इति, कथं?, तथैव त्रयः, चतुर्थस्तु धर्मास्तिकायप्रदेशस्थानस्थित एवेति, उत्कृष्टपदे सप्तभिरिति, कथं?,षड् दिषट्के, सप्तमस्तु धर्मास्तिकायप्रदेशस्थ एवेति २,आकाशप्रदेशैः सप्तभिरेव, लोकान्तेऽप्यलोकाकाशप्रदेशानां विद्यमानत्वात् 3, केवतिएहिं जीवत्थिकाए इत्यादि अणंतेहिं ति, अनन्तैरनन्त जीवसम्बन्धिनामनन्तानां प्रदेशानां तत्रैकधर्मास्तिकायप्रदेशे पार्श्वतश्च दिक्त्रयादौ विद्यमानत्वादिति 4, एवं पुद्गलास्तिकायप्रदेशैरपि५, केवतिएहिं अद्धासमएहि मित्यादि, अद्धासमयः समयक्षेत्र एव न परतोऽतः स्यात्स्पृष्टः स्यानेति, जइ पुढे नियम अणंतेहिं ति, अनादित्वादद्धासमयानामथवा वर्तमानसमयालिङ्गितान्यनन्तानि द्रव्याण्यनन्ता एव समया इत्यनन्तैस्तैः स्पृष्ट इत्युच्यत इति६॥२० अधर्मास्तिकायप्रदेशस्य शेषाणांप्रदेशैः स्पर्शना धर्मास्तिकायप्रदेशस्पर्शनाऽनुसारेणावसेया 6 // 21 एगे भंते! आगासस्थिकायपएस इत्यादि, सिय पुढे त्ति लोकमाश्रित्य सिय नो पुढे त्ति, अलोकमाश्रित्य जइ पुट्ठ इत्यादि यदि स्पृष्टस्तदा जघन्यपद एकेन धर्मास्तिकाय 13 शतके उद्देशक:४ नरकपृथिव्यधिकारः। सूत्रम् 482 8. अस्तिकायप्रदेशस्पर्शना द्वारम्। धर्माधर्माडकाशैकप्रदेशस्य धर्मादीनामेकादिप्रदेशः सह स्पर्शनाप्रश्ना : / सूत्रम् 483 जीवेकप्रदेश पुद्गलेकट्यादिसायातासडचातानन्तप्रदेशानां धर्मादिभिः कालैकसमयस्यधर्मादिभिशसहस्पर्शनाप्रश्नाः / // 1017 //