________________ 12 शतके श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-२ // 959 // कादिभावानिति जगत्, जीवसमूहो जीवद्रव्यस्यैव वा विशेषोजङ्गमाभिधानो जगन्ति जङ्गमान्याहु रिति वचनादिति // 452 // द्वादशशते पञ्चमः // 12-5 // ॥द्वादशशतके षष्ठ उद्देशकः॥ जगतो विभक्तिभावः कर्मत इति पञ्चमोद्देशकान्त उक्तम्, स च राहुग्रसने चन्द्रस्यापि स्यादिति शङ्कानिरासाय षष्ठोद्देशकमाह, तस्य चेदमादिसूत्रम् १रायगिहे जाव एवं व०- बहुजणे णं भंते! अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेइ- एवं खलु राहू चंदं गेण्हति एवं० 2, से कहमेयं भंते! एवं?, गोयमा! जन्नं से बहुजणेणं अन्नमन्नस्स जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि जाव एवं परूवेमि- एवं खलु राहू देवे महिडीए जाव महेसक्खे वरवत्थधरेवरमल्लधरे वरगंधधरे वराभरणधारी, राहुस्सणं देवस्स नव नामधेजा प०, तंजहा- सिंघाडए 1 जडिलए 2 खंभए (खत्तए) 3 खरए 4 दहुरे 5 मगरे 6 मच्छे 7 कच्छभे 8 कण्हसप्पे 9, राहुस्स णं देवस्स विमाणा पंचवन्ना पण्णत्ता, तंजहा- किण्हा नीला लोहिया हालिद्दा सुकिल्ला, अस्थि कालए राहुविमाणे खंजणवन्नाभेप० अत्थि नीलए राहुविमाणे लाउयवन्नाभे प० अत्थि लोहिए राहुविमाणे मंजिट्ठवन्नाभे पं० अत्थि पीतए राहुविमाणे हालिद्दवन्नाभे प० अस्थि सुकिल्लए राहुविमाणे भासरासिवन्नाभेप०॥जयाणं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं पुरच्छिमेणं आवरेत्ताणं पञ्चच्छिमेणं वीतीवयइ तदाणं पुरच्छिमेणं चंदे उवदंसेति पञ्चच्छिमेणं राहू, जदाणं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे चंदलेस्सं पच्च० आवरेत्ताणं पुर० वीतीवयति तदाणं पच्च० चंदे उवदंसेति पुर० राहू, एवं जहा पुर० पच्च० दो आलावगा भणिया एवं दाहिणेणं उत्तरेण य दो आला. भा०, एवं उत्तरपुरच्छिमेण दाहिणपञ्चच्छिमेण य दो | उद्देशक:६ राहधिकारः। सूत्रम् 453 राहोश्चन्द्रग्रसतद्देवनामविमानप्रकाशाऽऽवरण तत्प्रकारादिप्रश्नाः / | राहोः सूर्यचन्द्रावरणकालप्रश्नाः। // 959 //