SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 958 // सूक्ष्मो नित्यश्च भवति परमाणुः / एकरस वर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च // 1 // इति, स्पर्शद्वयंच सूक्ष्मसम्बन्धिनां चतुर्णा स्पर्शाना- 12 शतके मन्यतरदविरुद्धं भवति, तथाहि, स्निग्धोष्णलक्षणं स्निग्धशीतलक्षणं वा रूक्षशीतलक्षणं रूक्षोष्णलक्षणं वेति, अवण्णे ? उद्देशक:५ प्राणातिपात्यादिच धर्मास्तिकायादिद्रव्याण्याश्रित्योक्तम् , द्रव्याश्रितत्वात्प्रदेशपर्यवाणां द्रव्यसूत्रानन्तरं तत्सूत्रम्, तत्र च प्रदेशा द्रव्यस्य ताधिकारः। निर्विभागा अंशाः पर्यवास्तु धर्माः, ते चैवंकरणादेवं वाच्याः, सव्वपएसा णं भंते! कइवण्णा? पुच्छा, गोयमा! अत्थेगइया - सूत्रम् 451 गर्भेव्युत्क्रामसव्वपएसा पंचवन्ना जाव अट्ठफासे त्यादि / एवंच पर्यवसूत्रमपि, इह च मूर्त्तद्रव्याणांप्रदेशाः पर्यवाश्च मूर्त्तद्रव्यवत्पञ्चवर्णादयः, जीववर्णादि प्रश्नः / अमूर्त्तद्रव्याणां चामूर्त्तद्रव्यवदवर्णादय इति। अतीताद्धादित्रयं चामूर्त्तत्वादवर्णादिकम्॥४५०॥वर्णाद्यधिकारादेवेदमाह सूत्रम् 452 18 जीवेणं भंते! गन्भं वक्कममाणे कतिवन्नं कतिगंधं कतिरसंकतिफासं परिणामं परिणमइ?, गोयमा! पंचवन्नं पंचरसं दुगंधं जीवस्य जगतश्च अट्ठफासं परिणामं परिणमइ ।सूत्रम् 451 // कर्मेण 19 कम्मओ णं भंते! जीवे नो अकम्मओ विभत्तिभावं परिणमइ कम्मओ णं जए नो अकम्मओ विभत्तिभावं परि०? हंता गोयमा! कम्मओणं तं चेव जाव परि० नो अकम्मओ विभत्तिभावं परि०, सेवं भंते! रत्ति // सूत्रम् 452 // 12-5 // 18 जीवेण मित्यादि, परिणामं परिणमइत्ति स्वरूपंगच्छति कतिवर्णादिना रूपेण परिणमतीत्यर्थः, पंचवन्नं तिगर्भव्युत्क्रमणकाले जीवशरीरस्य पञ्चवर्णादित्वाद्गर्भव्युत्क्रमणकाले जीवपरिणामस्य पञ्चवर्णादित्वमवसेयमिति // 451 // 19 अनन्तरं गर्भ व्युत्क्रामजीवो वर्णादिभिर्विचित्रं परिणामं परिणमतीत्युक्तम्, अथ विचित्रपरिणाम एव जीवस्य यतो भवति तदर्शयितुमाह कम्मओण मित्यादि, कर्मतः सकाशानो अकर्मतः,न कर्माणि विना जीवो विभक्ति भावं विभागरूपं भावं नारकतिर्यग्मनुष्यामरभवेषु नानारूपं परिणाममित्यर्थः, परिणमति गच्छति, तथा कम्मओणंजए त्ति गच्छति तांस्तान्नार परिणामः। // 958 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy