SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 956 // उद्देशक:५ प्राणातिपाताधिकारः। सूत्रम् 449 प्राणातिपातादिक्रोधमानमायालोभरागादीनां वर्णादियुक्तता प्रश्नाः / सूत्रम् 450 प्राणातिपाता पिधानादिवदकारलोपाद्भिध्या, अभिज्झ त्ति न भिध्याऽभिध्या भिध्यासदृशं भावान्तरम्, तत्र दृढाभिनिवेशो भिध्या 12 शतके ध्यानलक्षणत्वात्तस्याः, अदृढाभिनिवेशस्त्वभिध्या चित्तलक्षणत्वात्तस्याः, ध्यानचित्तयोस्त्वयं विशेषः, जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तंति आसासणय त्ति, आशंसनं मम पुत्रस्य शिष्यस्य वेदमिदं च भूयादित्यादिरूपाऽऽशी:, पत्थणय ति। प्रार्थनम्, परं प्रतीष्टार्थयाञ्चा, लालप्पणय त्ति प्रार्थनमेव भृशं लपनतः, कामास त्ति शब्दरूपप्राप्तिसम्भावना, भोगास त्ति / गन्धादिप्राप्तिसम्भावना, जीवितास त्ति जीवितव्यप्राप्तिसम्भावना, मरणास त्ति कस्याश्चिदवस्थायां मरणप्राप्तिसम्भावना, इदं च क्वचिन्न दृश्यते, नंदिरागे त्ति समृद्धौ सत्यां रागो हर्षो नन्दिरागः, 6 पेज्जे त्ति प्रेम पुत्रादिविषयः स्नेहः, दोसे त्ति, अप्रीति छ कलहः, इह प्रेमहासादिप्रभवं युद्धम्, यावत्करणाद ब्भक्खाणे पेसुन्ने अरइरई परपरिवाए मायामो से त्ति दृश्यम्॥४४९॥ दिविरमणमति____७ अथोक्तानामेवाष्टादशानां प्राणातिपातादिकानां पापस्थानानां ये विपर्ययास्तेषां स्वरूपाभिधानायाह, अहे त्यादि, अवन्ने त्ति वधादिविरमणानि जीवोपयोगस्वरूपाणि जीवोपयोगश्चामूर्तोऽमूर्त्तत्वाच्च तस्य वधादिविरमणानाममूर्त्तत्वं तस्माच्चावर्णादित्वमिति // 8 जीवस्वरूपविशेषमेवाधिकृत्याह, उप्पत्तिय त्ति, उत्पत्तिरेव प्रयोजनं यस्याः सौत्पत्तिकी, ननु नै०आदि पृथिवीकायिक्षयोपशमः प्रयोजनमस्याः? सत्यम्, सखल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते, नचान्यच्छास्त्रकर्माभ्यासादिकमपेक्षत इति, वेणइय त्ति विनयो गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा वैनयिकी, कम्मय त्ति, अनाचार्यकं कर्म वर्णनादिसाचार्यकं शिल्पम्, कादाचित्कं वा कर्म शिल्पं तु नित्यव्यापारः, ततश्च कर्मणो जाता कर्मजा, पारिणामिय त्ति परिः। समन्तानमनं परिणामः सुदीर्घकालपूर्वापरार्थावलोकनादिजन्य आत्मधर्मः स कारणं यस्याः सा पारिणामिकी बुद्धिरिति 0 यत्स्थिरमध्यवसानं तद्ध्यानं यच्चलं तच्चित्तम् / / अवग्रहादिउत्थानादिसप्तमावकाशान्तरतनुवात कादीनां सर्वद्रव्यानाच प्रश्नाः / // 956 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy