SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीअभय वृत्तियुतम् भाग-२ // 886 // किमेगजीवप्पएसरासिस्स। होज्जेगनिगोयस्स व गोलस्स व किं समोगाढं? / / 15 / / तत्र जीवमाश्रित्योत्तरम्, जीवस्स लोगमेत्तस्स |11 शतके सुहुमओगाहणावगाढस्स / एक्केक्कमि पएसे होंति पएसा असंखेज्जा ॥१६॥तेच किल कल्पनया कोटीशतसङ्ग्यस्य जीवप्रदेशराशेः | उद्देशक: 10 |लोकाप्रदेशदशसहस्रीस्वरूपजीवावगाहनया भागे हृते लक्षमाना भवन्तीति // अथ निगोदमाश्रित्याह, लोगस्स हिए भागे निगोय धिकारः। ओगाहणाए जं लद्धं / उक्कोसपएऽतिगयं एत्तियमेक्केक्कजीवाओ॥ 17 // लोकस्य कल्पनया प्रदेशकोटीशतमानस्य हृते भागे सूत्रम् 423 | एकाकाशनिगोदावगाहनया कल्पनातः प्रदेशदशसहस्रीमानया यल्लब्धं तच्च किल लक्षपरिमाणमुत्कृष्टपदेऽतिगतमवगाढमेतावदे- प्रदेशे जीव प्रदेशानामकैकजीवात्, अनन्तजीवात्मकनिगोदसम्बन्धिन एकैकजीवसत्कमित्यर्थः / अनेन निगोदसत्कमुत्कृष्टपदे यदवगाढं तद्दर्शितमथ ल्पबहुत्वादिगोलकसत्कं यत्तत्रावगाढं तद्दर्शयति, एवं दव्वट्ठाओ सव्वेसि एक्कगोलजीवाणं / उक्कोसपयमइगया होंति पएसा असंखगुणा // 18 प्रश्नाः / निगोदयथा निगोदजीवेभ्योऽसङ्खयेयगुणास्तत्प्रदेशा उत्कृष्टपदेऽतिगता एवं द्रव्यार्थाद्रव्यार्थतया न तु प्रदेशार्थतया सव्वेसिं ति षट्त्रिंशिका। सर्वेभ्य एकगोलगतजीवद्रव्येभ्यः सकाशादुत्कृष्टपदमतिगता भवन्ति प्रदेशा असङ्ख्यातगुणाः। इह किलानन्तजीवोऽपि निगोदः कल्पनया लक्षजीवः, गोलकश्चासङ्ख्यातनिगोदोऽपि कल्पनया लक्षनिगोदः, ततश्च लक्षस्य लक्षगुणने कोटीसहस्रसङ्ख्याः कल्पनया गोलके जीवा भवन्ति, तत्प्रदेशानां च लक्षं लक्षमुत्कृष्टपदेऽतिगतम्, अतश्चैकगोलकजीवसङ्ख्यया लक्षगुणने कोटीकोटीदशकसङ्ख्या एकत्र प्रदेशे कल्पनया जीवप्रदेशा भवन्तीति / गोलकजीवेभ्य सकाशादेकत्र प्रदेशेऽसङ्खयेयगुणा जीवप्रदेशा भवन्तीत्युक्तमथ तत्र गुणकारराशेः परिमाणनिर्णयार्थमुच्यते, तं पुण केवइएणं गुणियमसंखेज्जयं भवेज्जाहि। भन्नइ / दवट्ठाइ जावइया सव्वगोलत्ति // 19 // तत्पुनरनन्तरोक्तमुत्कृष्टपदातिगतजीवप्रदेशराशिसम्बन्धि कियता किंपरिमाणेनासङ्ख्येयराशिना गुणितं सदसंखेज्जयं ति, असङ्खयेयकमसङ्ख्यातगुणनाद्वारायातं भवेत् स्यादिति?, भण्यते अनोत्तरम्, द्रव्यार्थतया न // 886 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy