SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गा श्रीअभयवृत्तियुतम् भाग-२ // 884 // लोका एकाकाश गाढाः स्युरित्येवमुत्कृष्टपदे तेऽसङ्खयेयगुणा भावनीया इति / अथ गोलकप्ररूपणायाह, उक्कोसपयममोत्तुं निगोयओगाहणाएँ 11 शतके सव्वत्तो / निप्फाइज्जइ गोलो पएसपरिवुड्डिहाणीहिं॥६॥ उत्कृष्टपदं विवक्षितप्रदेशममुश्चद्भिर्निगोदावगाहनाया एकस्याः सर्वतः उद्देशक: 10 सर्वासु दिक्षु निगोदान्तराणिस्थापयद्भिर्निष्पाद्यते गोलः, कथं?, प्रदेशपरिवृद्धिहानिभ्यां कांश्चित् प्रदेशान् विवक्षितावगाहनाया। धिकारः। आक्रामद्भिः कांश्चिद्विमुञ्चद्भिरित्यर्थः, एवमेकगोलकनिष्पत्तिः, स्थापना चेयम्-०। गोलकान्तरकल्पनायाह, तत्तोच्चिय सूत्रम् 423 गोलाओ उक्कोसपयं मुइत्तु जो अन्नो। होइ निगोओ तंमिवि अन्नो निप्फज्जती गोलो॥७॥ तमेवोक्तलक्षणं गोलकमाश्रित्यान्यो प्रदेशे जीवगोलको निष्पद्यते, कथम्?, उत्कृष्टपदंप्राक्तनगोलकसम्बन्धि विमुच्य योऽन्यो भवति निगोदस्तस्मिन्नुत्कृष्टपदकल्पनेनेति।। प्रदेशानाम ल्पबहुत्वादितथा च यत्स्यात्तदाह, एवं निगोयमेत्ते खेत्ते गोलस्स होइ निष्फत्ती। एवं निप्पजंते लोगे गोला असंखिज्जा // 8 // एवमुक्तक्रमेण प्रश्नाः / निगोदमात्रे क्षेत्रे गोलकस्य भवति निष्पत्तिः, विवक्षितनिगोदावगाहातिरिक्तनिगोददेशानां गोलकान्तरानुप्रवेशात्, एवं च निगोद षत्रिंशिका। निष्पद्यन्ते लोके गोलका असङ्खयेयाः, असञ्जयेत्वान्निगोदावगाहनानाम्, प्रतिनिगोदावगाहनं च गोलकनिष्पत्तेरिति / अथ किमिदमेव प्रतिगोलकं यदुक्तमुत्कृष्टपदं तदेवेह ग्राह्यमुतान्यत्? इत्यस्यामाशङ्कायामाह, ववहारनएण इमं उक्कोसपयावि एत्तिया चेव / जंपुण उक्कोसपयं नेच्छइयं होइ तंवोच्छं // 9 // व्यवहारनयेन सामान्येनेदमनन्तरोक्तमुत्कृष्टपदमुक्तं काक्वा चेदमध्येयं तेन नेहेदं ग्राह्यमित्यर्थः स्यात्, अथ कस्मादेवम्? इत्याह, उक्कोसपयावि एत्तिया चेव त्ति न केवलं गोलका असङ्खयेया। उत्कर्षपदान्यपि परिपूर्णगोलकप्ररूपितान्येतावन्त्येवासङ्ख्येयान्येव भवन्ति यस्मात्ततोन नियतमुत्कृष्टपदं किञ्चन स्यादिति भावः, यत्पुनरुत्कृष्टपदं नैश्चयिकं भवति सर्वोत्कर्षयोगाद्यदिह ग्राह्यमित्यर्थः तद्वक्ष्ये / तदेवाह, बायरनिगोयविग्गहगइयाई जत्थ / समहिया अन्ने। गोला हुन्ज सुबहुला नेच्छइयपयं तदुक्कोसं ॥१०॥बादरनिगोदानांकन्दादीनां विग्रहगतिकादयो बादरनिगोदविग्रह 8 // 884 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy