________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 557 // 8 शतके उद्देशकः१ पुद्रलपरिणामाधिकारः। सूत्रम् 310 एकेन्द्रियप्रयोगपरिणतादिनवदण्डकप्रश्नाः / आययसंठाणप.वि।जे पज्जत्ता सुहमपुढविकाइय० एवं चेव एवं जहाणुपुव्वीए जस्स जइ इंदियाणि तस्स तत्तियाणि भाणियव्वाणि जाव जे पज्जत्ता सव्वट्ठसिद्धअणुत्तरजावदेवपंचिंदियसोइंदिय जाव फासिंदियपयोगपरिणयावि ते वन्नओ कालवन्नपरिणया जाव आययसंठाणप०वि दं०८॥ जे अपज्जत्ता सुहुमपुढविकाइय-एगिदिय-ओरालिय-तेया-कम्माफासिंदियपयोगप० ते वन्नओ कालवन्नप०विजाव आयतसंठाणप० जे पज्जत्ता सुहुमपुढवि एवं चेव, एवं जहाणुपुव्वीए जस्स जइ सरीराणि इंदियाणि य तस्स तइ भाणियव्वा जावजे पज्जत्ता सव्वट्ठसिद्धअणुत्त० जाव देवपंचिंदिय-वेउब्विय-तेया-कम्मा सोइंदिय जाव फासिंदियपयोगपरि० ते वन्नओ कालवनपरि० जाव आययसंठाणपरिणयावि, एवं एए (ते) नव दंडगा ९॥सूत्रम् 310 // __3 एकेन्द्रियादिसर्वार्थसिद्धदेवान्तजीवभेदविशेषितप्रयोगपरिणतानां पुद्गलानांप्रथमो दण्डकः, तत्र च, आक्काइयएगिदिय एवं चेव त्ति पृथिवीकायिकैकेन्द्रियप्रयोगपरिणता इवाप्कायिकैकेन्द्रियप्रयोगपरिणता वाच्या इत्यर्थः, 5 एवं दुयओ त्ति पृथिव्यप्कायप्रयोगपरिणतेष्विव द्विको द्विपरिणामो द्विपादो वा भेदः सूक्ष्मबादरविशेषणः कृतस्ते(स्तथा ते)जः कायिकैकेन्द्रियप्रयोगपरिणतादिषु वाच्य इत्यर्थः, ६अणेगविह त्ति पुलाककृमिकादिभेदत्वाद्वीन्द्रियाणाम्, त्रीन्द्रियप्रयोगपरिणता अप्यनेकविधाः कुन्थुपिपीलिकादिभेदत्वात्तेषाम्, चतुरिन्द्रियप्रयोगपरिणता अप्यनेकविधा एव मक्षिकामशकादिभेदत्वातेषाम्, एतदेव सूचयन्नाह, एवं तेइंदी त्यादि॥१७ सुहुमपुढविकाइए इत्यादि सर्वार्थसिद्धदेवान्तः पर्याप्तकापर्याप्तकविशेषणो द्वितीयो दण्डकः, तत्रैक्के त्यादि, एकैकस्मिन् काये सूक्ष्मबादरभेदाद्द्विविधाः पुद्गला वाच्याः, तेच प्रत्येकं पर्याप्तकापर्याप्तकभेदात्पुनर्द्विविधा वाच्या इत्यर्थः॥ 24 जे अपज्जत्ता सुहुमपुढवी त्यादिरौदारिकादिशरीरविशेषस्तृतीयो दण्डकः, तत्र च, ओरालियतेयाकम्मसरीरपओगपरिणय त्ति, औदारिकतैजसकार्मणशरीराणां यः प्रयोगस्तेन परिणता येते तथा, पृथिव्यादीनां // 557 //