________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 555 // 8 शतके उद्देशकः१ पुद्गलपरिणामाधिकारः। सूत्रम् 310 एकेन्द्रियप्रयोगपरिणतादिनवदण्डकप्रश्नाः / असुरकु०, एवं जाव थणियकु. पज्जत्तगा अपज्ज० य, एवं एएणं अभिलावेणं दुयएणं भेदेणं पिसाया य जाव गंधव्वा, चंदा जाव ताराविमाणा०, सोहम्मकप्पोवगा जाव अच्चुओ, हिट्ठिमहिट्ठिमगेविजकप्यातीय जाव उवरिमउवरिमगेविज०, विजयअणुत्तरो० जाव अपराजिय० 24 सव्वट्ठसिद्धकप्पातीयपुच्छा, गोयमा! दुविहा प०, तंजहा- पज्जत्तसव्वट्ठसिद्धअणुत्तरो० अपज्जत्तगसव्वट्ठ जाव परिणयावि (दं०), 2 दंडगा॥जे अपज्जत्ता सुहुमपुढवीकाइयएगिदियपयोगपिरणया ते ओरालिय-तेया-कम्मगसरीरप्पयोग. जे पज्जत्ता सुहम० जाव परिणया ते ओरालिय-तेया-कम्मगसरीरप्पयोग एवंजाव चउरिदिया पज्जत्ता, नवरंजे पजत्तबादरवाउकाइय एगिदियपयोगपरिणया ते ओरालिय-वेउब्विय-तेया-कम्मसरीर जाव परिणता, सेसंतंचेव, जे अपज्जत्तरयणप्पभापुढविनेरइयपंचिंदियपयोगातेवेउव्विय-तेया कम्म-(तया कम्म) सरीरप्पयोग०, एवं पञ्जत्तयावि, एवंजाव अहेसत्तमा।जे अपज्जत्तगसंमुच्छिमजलयरजावपरिणया ते ओरालिय-तेया-कम्मासरीर जाव परिणया एवं पज्जत्तगावि, गन्भववंतिया अपज्जत्तया एवं चेव नवरं सरीरगाणि चत्तारि जहा बादरवाउक्काइयाणं पज्जत्तगाणं, एवं जहा जलचरेसु चत्तारि आलावगा भणिया एवं चउप्पय-उरपरिसप्पभुयपरिसप्प खहयरेसुवि चत्तारि आलावगा भाणियव्वा / जे संमुच्छिममणुस्सपंचिंदियपयोग० ते ओरालिय-तेया-कम्मासरीर जाव परिणया, एवं गब्भवक्वंतियावि अपज्जत्तगावि पज्जत्तगावि एवं चेव, नवरं सरीरगाणि पंच भाणियव्वाणि, जे अपज्जत्ता असुरकुमारभवणवासि जहा नेरइया तहेव एवं पज्जत्तगावि, एवं दुयएणं भेदेणंजाव थणियकु० एवं पिसायाजाव गंधव्वा चंदा जाव ताराविमाणा, सोहम्मो कप्योजाव अच्चुओ हेट्ठिम 2 गेवेज जाव उवरिम 2 गेवेज विजयअणुत्तरोववाइए जाव सव्वट्ठसिद्धअणु० एक्केकेणं दुयओ भेदो भाणियव्वो जावजे पज्जत्तसव्वट्ठसिद्ध अणुत्तरोववाइया जाव परिणया ते वेउब्वियतेयाकम्मासरीरपयोग०, दंडगा (दं०) ३॥जे अपजत्ता सुहुमपुढविकाइयएगिदियपयोग० ते फासिंदियपयोगपरिणया जे पज्जत्ता सुहुमपुढवि० एवं चेव, जे // 555