________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 552 // पुदलपरि अट्ठमं(सि)मिसए॥१॥ 8 शतके 2 रायगिहे जाव एवं वयासी-कइविहाणं भंते! पोग्गला पन्नत्ता?,गोयमा तिविहा पोग्गला पन्नत्ता, तंजहा-पओगपरिणया उद्देशकः१ पुदलपरिणामीससापरिणया वीससापरिणया(य) // सूत्रम् 309 // माधिकारः। 1 पोग्गले त्ति पुद्गलपरिणामार्थः प्रथम उद्देशकः पुद्गल एवोच्यत एवमन्यत्रापि 1, आसीविस त्ति, आशीविषादि विषयो सूत्रम् 309 प्रयोगद्वितीयः 2 रुक्ख त्ति सङ्गयातजीवादिवृक्षविषयस्तृतीयः 3 किरिय त्ति कायिक्यादिक्रियाभिधानार्थश्चतुर्थः 4 आजीव त्ति, परिणतादि आजीविकवक्तव्यताऽर्थः पञ्चमः 5 फासुग त्ति प्रासुकदानादिविषयः षष्ठः 6 अदत्ते त्ति, अदत्तादानविचारणाऽर्थः सप्तमः 78 णामप्रश्नः। पडिणीय त्ति गुरुप्रत्यनीकाद्यर्थप्ररूपणार्थोऽष्टमः 8 बंध त्ति प्रयोगबन्धाद्यभिधानार्थो नवमः 9 आराहण त्ति देशाराधनाद्यर्थों सूत्रम् 310 एकेन्द्रियदशमः 10 // 1 // प्रयोगपरि२पओगपरिणय त्ति जीवव्यापारेण शरीरादितया परिणताः, मीससापरिणय त्ति मिश्रकपरिणताः प्रयोगविनसाभ्यां परिणताः णतादि नवदण्डक प्रयोगपरिणाममत्यजन्तो विस्रसया स्वभावान्तरमापादिता मुक्तकडेवरादिरूपाः, अथवौदारिकादिवर्गणारूपा विस्रसया निष्पादिताः सन्तो ये जीवप्रयोगेणैकेन्द्रियादिशरीरप्रभृतिपरिणामान्तरमापादितास्ते मिश्रपरिणताः, ननुप्रयोगपरिणामोऽप्येवंविध एव ततः क एषां विशेषः?, सत्यम्, किन्तु प्रयोगपरिणतेषु विनसा सत्यपि न विवक्षिता इति / वीससापरिणय त्ति स्वभावपरिणताः॥ 309 // अथ पओगपरिणया ण मित्यादिना ग्रन्थेन नवभिर्दण्डकैः प्रयोगपरिणतपुद्गलान्निरूपयति, तत्र प्रश्ना : / 3 पओगपरिणया णं भंते! पोग्गला कइविहा पन्नत्ता?, गोयमा! पंचविहा प०, तंजहा- एगिदियपओ० बेइंदियपओ० जाव