SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 19 // श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः K0 क्रम: विषयः सूत्रम् तदभिधानहेतु षष्ठभक्तकर्मशेषप्रश्नाः / 525-526 [14.8] 14 शतके उद्देशकः 8 नरकपृथिव्यन्तराधिकारः। 527-533 रत्नप्रभायावत्सप्तमनरकालोकस्य रत्नप्रभाजोतिष्कयावदनुत्तरेषत्प्रारभारापृथिव्यलोकस्य च परस्परान्तरप्रश्नाः। 527 शालवृक्षयष्टिशाखोम्बरवृक्ष शाखादीनां मृत्वागतिसिद्ध्यादिप्रश्नाः / 528 अम्बडपरिव्राजकसप्तशतशिष्यदृढप्रतिज्ञेत्यादिप्रश्नाः। 529-530 अव्याबाधदेवप्रश्नः। इन्द्रस्यमस्तकछेदनप्रतिसन्धानसामर्थ्यप्रश्नः। 532 मुंभकदेवाभिधानहेतुतत्प्रकार निवासस्थित्यादिप्रश्नाः। [14.9] 14 शतके उद्देशकः 9 पृष्ठः / क्रमः विषयः / सूत्रम् पृष्ठः अनगारशब्दोपलक्षिताधिकारः। 534-537 1091-1094 10831 स्वकर्मलेश्याज्ञानसामर्थ्यरहितानगारस्य सशरीरजीवज्ञानप्रश्नः। कर्मलेश्यापुद्रल१०८५-१०९१ प्रकाशितत्वादिप्रश्नाः। 534 नै० असु०पृथ्वी० आदीनामात्तानात्तेष्टानिष्ट पुद्गलप्रश्नाः। महर्द्धिकदेवस्य सहस्ररूपविकुर्वण१०८५ सहस्र भाषाभाषनसामर्थ्यप्रश्नाः। 535 सूर्यः तस्यार्थछायादिसम्बन्धीप्रश्नाः। 536 एकट्यादिमासपर्यायनिर्ग्रन्थ श्रमणानां 1086 लेश्यासुखविशुद्धपरिणामादि प्रश्नाः। 537 [14.10]14 शतके उद्देशकः 10 1087 केवलीशब्दोपलक्षिताधिकारः। 538 / प्रकारः। 538 1094-1096 1088 केवलिनः सिद्धस्य च छद्मस्थावधिज्ञानी रत्नप्रभादिपृथिवीपरमाण्वादीनांज्ञान प्रश्नाः। 1088 तयोर्भाषाभाषणोन्मेषादि प्रश्नाः। 538 1089 ||||श्रीव्याख्याप्रज्ञप्त्यङ्गसूत्रस्य (श्रीमद्भगवत्यङ्गसूत्रस्य) द्वितीयविभागस्य विषयानुक्रमः॥ 1095 2 // 19 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy