________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 18 // श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः | क्रमः विषयः सूत्रम् अतीतानागतवर्तमानकालेषु जीवस्य सुखीत्वदुखीत्वादि परिणामप्रश्नाः। 511 परमाणुपुद्गलस्य शाश्वताशाश्वतचरमाचरमत्वप्रश्नाः। 512-513 जीवाजीवपरिणामप्रश्नाः। 514 | [14.5] 14 शतके उद्देशकः 5 अग्न्यधिकारः। 515-517 नारकासुरैकद्वित्रिचतु:ति० पञ्चेन्द्रियानामग्निमध्येगमनप्रश्नाः। 515 नारकासुरैकद्वित्रिचतु:ति० पश्चेन्द्रियानामनिष्ट शब्दरूपगन्धरसस्पर्शगतिस्थितिलावण्ययश:कीत्युत्थानादि दशस्थानानुभवप्रश्नाः। महर्द्धिकादि देवस्य बाह्यपुद्गलगृहीत्वा ऽगृहीत्वोल्लंघनादिसामर्थ्यप्रश्नाः। 517 [14.6] 14 शतके उद्देशकः 6 किमाहाराधिकारः। 518-520 नारकादिनामाहारपरिणाम पृष्ठः क्रमः विषयः सूत्रम् योनिस्थित्यादिप्रश्नाः। 518 1065 2 नारकादिनां वीच्यवीचिद्रव्याहार प्रश्नाः / 1066 | 3 भोगं भोक्तुकामानां शक्रेशानादीनां 1067 नेमिविकुर्वणं प्रासादशय्यास्वरूपादिप्रश्नाः / 520 1067-1072 | [14.7] 14 शतके उद्देशकः 7 'संश्लिष्टशब्दोपलक्षिताधिकारः / 521-526 1068 1 खिन्नं श्रीगौतममामंत्र्य प्रभो: चिरसम्बन्धकथनमाश्वासनञ्च। 521 वीरगौतमयोः चिरसम्बन्धतुल्यताद्यर्थ मनुत्तरौपपातिकदेवजानाति 1070 तद्धेतुचेतिप्रश्नः। 522 द्रव्यक्षेत्रकालभवभावसंस्थान१०७२ तुल्यताप्रश्नाः। भक्तप्रत्याख्यानानगास्यमूर्छिता१०७२-१०७६ मूर्छिताऽऽहारप्रश्नाः। लवसप्तमानुत्तरौपपातिकदेवानां 3 // 18 //