________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 794 // लउडअसिकोतहत्थाणं बहूणं पायत्ताणीणं पुरओ संपट्ठियं(या), तयाणंतरंचणं बहवेराईसर-तलवर-जाव सत्थवाहप्पभिइओ पुरओ संपट्ठिया (जाव णादितरवेणं) खत्तियकुंडग्गामं नगरं मझमझेणं जेणेव माहणकुंडग्गामे नयरे जे० बहुसालए चेइए जे० समणे भगवं महावीरे ते० पहारेत्थ गमणाए।२७ तएणं तस्स जमालिस्स खत्ति खत्तियकुंडग्गामं नगरंमज्झंम० निग्गच्छमाणस्स सिंघाडग-तिय-चउक्क-जाव पहेसु बहवे अत्थत्थिया जहा उववाइए जाव अभिनंदंता य अभित्थुणंता य एवं व०-जय जय णंदा धम्मेणं जय जयणंदा तवेणंजय जयणंदा! भदंते अभग्गे(भिग्गहेहिं)हिणाणदंसणचरित्तमुत्तमेहिं अजियाइंजिणाहि(याई) इंदियाइं जियं च पालेहि समणधम्मं जियविग्योऽविय 6वसाहितं देव! सिद्धिमझे णिहणाहि(णिहय) य रागदोसमल्ले तवेण धितिधणियबद्धकच्छे(च्छा) मद्दाहि अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो हराहि याराहणपडागंच धीर! तेलोकरंगमज्झे पावय वितिमिरमणुत्तरं केवलं च णाणं गच्छय मोक्खं परं पदं जिणवरोवदिउणं सिद्धिमग्गेणं अकुडिलेणं 0 हंता परीसहचमूं अभिभविय गामकंटकोवसग्गाणं धम्मे ते अविग्धमत्थुत्तिकटु अभिनंदंति य अभिथुणंति य / तएणं से जमाली खत्तियकुमारे 7 नयणमालासहस्सेहिं पिच्छिजमाणे 2 एवं जहा उववाइए कूणिओजावणिग्गच्छति नित्ताजे० माहणकुंडग्गामे नयरे जे. बहुसालए चेइए ते. उवा० ते० उ०त्ता छत्तादीए तित्थगरातिसए पासइत्ता पुरिससहस्सवाहिणीं सीयं ठवेइ रत्ता पुरिससहस्सवाहिणीओ सीयाओ पच्चोरुहइ, तए णं तं जमालिं खत्ति० अम्मापियरो पुरओ काउंजे० समणे भ० म० ते. उवा० ते. उत्ता समणं भ० म० तिक्खुत्तो जाव नमंसित्ता एवं व०- एवं खलु भंते! जमाली खत्तियकुमारे अम्हं एगे पुत्ते इट्टे कंते जाव किमंग पुण पासणयाए? से जहानामए- उप्पलेइ वा लपउमेइ वा जाव पउमसहस्सपत्तेइ वापंके जाए जले संवुढेणोवलिप्पति पंकरएणंणोवलिप्पइ जलरएणं एवामेव जमालीवि खत्तियकुमारे कामेहिं जाए भोगेहिं संवुढे णोव० कामरएणं णोव० भोगरएणं णोव० मित्तणाइनियगसयण ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 385 जमालीनिष्क्रमणमहोत्सवः। अभिषेकरजोहरणाऽऽनयनानकेशदूरीकरणस्नानशिबिकादिऋद्धिसहगमनं शिष्यदानलोचदीक्षादि। वस्त्र // 794 //