________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 782 // दुरणुचरे पागयजणस्स, धीरस्स निच्छियस्स ववसियस्स नो खलु एत्थं किंचिवि दुक्करं करणयाए, तं इच्छामि णं अम्म! ताओ! तुझेहिं अब्भणुनाए समाणे समणस्स भ०म० जाव पव्वइत्तए।तएणं जमालिं खत्ति अम्मापियरो जाहे नो संचाएंति विसयाणुलोमाहि य विसयपडिकूलाहि य बहूहि य(बहुहिं) आघवणाहिय पन्नवणाहिय 4 आघवेत्तए वा जाव विनवेत्तए वा ताहे अकामए (माई) चेव जमालिस्स खत्तियकुमारस्स निक्खमणं अणुमन्नित्था॥ सूत्रम् 384 // 11 अम्म! ताओ त्ति हे अम्ब! हे मातरित्यर्थः, हे तात! हे पितरित्यर्थः, निसंते त्ति निशमितः श्रुत इत्यर्थः, इच्छिए त्ति, इष्टः, पडिच्छिए त्ति पुनः पुनरिष्टो भावतो वा प्रतिपन्नः, अभिरुइए त्ति स्वादुभावमिवोपगतः, धन्नेऽसि त्ति धनं लब्धाऽसि भवसि जाय त्ति हे पुत्र! कयत्थेऽसि त्ति कृतार्थः कृतस्वप्रयोजनोऽसि, कयलक्खणे त्ति कृतानि सार्थकानि लक्षणानि देहचिह्नानि येन स कृतलक्षणः // 13 अनिढं ति, अवाञ्छिताम्, अकंतं ति, अकमनीयाम्, अप्पियं ति, अप्रीतिकरीम्, अणुमन्नं ति न मनसा ज्ञायते सुन्दरतयेत्यमनोज्ञा ताम्, अमणामं ति न मनसाऽम्यते गम्यते पुनः पुनः संस्मरणेनेत्यमनोज्ञा ताम्, सेयागय-रोमकूवपगलंत-विलीणगत्ता स्वेदेनागतेन रोमकूपेभ्यः प्रगलन्ति क्षरन्ति विलीनानि च क्लिन्नानि गात्राणि यस्याः सा तथा, सोगभरपवेवियं-गमंगी शोकभरेण प्रवेपितं प्रकम्पितमङ्गमङ्गं यस्याः सा तथा, नित्तेया निर्वीर्या, दीणविमणवयणा दीनस्येव विमनस इव (च) वदनं यस्याः सा तथा, तक्खण-ओलुग्ग-दुब्बलसरीर-लावन्न-सुन्न-निच्छाय त्ति तत्क्षणमेव प्रव्रजामीतिवचनश्रवणक्षण एव, अवरुग्णं म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्या, निश्छाया निष्प्रभा, ततः पदत्रयस्य कर्मधारयः, गयसिरीय त्ति निःशोभा, पसिढिल-भूसणपडत-खुन्निय-संचुन्निय-धवलवलय-पब्भट्ठउत्तरिजा प्रशिथिलानि भूषणानि दुर्बलत्वाद्यस्याः सा तथा पतन्ति कृशीभूतबाहुत्वाद्विगलन्ति, खुन्निय त्ति भूमिपतनात् प्रदेशान्तरेषु नमितानि संचूर्णितानि च 9 शतके | उद्देशक: 33 | ब्राह्मणकुण्ड| ग्रामाधिकारः। | सूत्रम् 384 जमालेर्मातृ| पितृनिवेदन | हिरण्यादिपरिभोगाग्रहाशाश्वतकथनादिपरस्परसंवाददीक्षाऽनुमत्यादि। // 782 //