________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 746 // सप्तनारक एकविंशतिर्विकल्पाः , तेषां च पञ्चभिर्गुणने पञ्चोत्तरं शतमिति, षट्कसंयोगे तु सप्तैव, ते च सर्वमीलने नव शतानि ९शतके चतुर्विंशत्युत्तराणि भवन्तीति // 373 (अपूर्णम् // उद्देशकः 32 सप्तप्रवेशे संयोगाः गानेया१७ सत्तभंते! नेरइया नेरइयपवेसणएणं पविसमाणापुच्छा, गंगेया! रयणप्पभाए वा होजा जाव अहेसत्तमाए 1716 मा धिकारः। सूत्रम् 373 वा होज्जा 7, अहवा एगे रयणप्यभाए छ सक्करप्पभाए होजा एवं एएणं कमेणं जहा छण्हं दुयासंजोगो तहा एक०. (अपूर्णम्) सत्तण्हवि भाणियव्वं नवरं एगो अब्भहिओ संचारिजइ, सेसंतंचेव, तियासंजोगो चउक्कसंजोगो पंचसंजोगो विकर और द्विकसंयोगाः 126 त्रिकसंयोगाः 525 जीवछक्कसंजोगोय छण्हं जहा तहा सत्तण्हविभाणियव्वं, नवरं एक्केको अब्भहिओ संचारेयव्वो जाव छक्कगसंजोगो चतुष्कसंयोगाः 700 प्रवेशनके, पंचकसंयोगाः 315 अहवा दो सक्कर० एगे वालुय० जाव एगे अहेसत्त० होज्जा अ० एगे रयण० एगे सक्कर० जाव एगे अहेसत्तमाए एकद्व्यादिषट्कसंयोगाः संयोगी होला // सूत्रम् 373 (अपूर्णम्)॥ सप्तकसंयोगाः 1 17 सत्त भंते! इत्यादि, इहैकत्वे सप्त, द्विकयोगे तु सप्तानां द्वित्वे षड् विकल्पास्तद्यथा- 16 / 25 / 34 / 43 / 52 / 61 / 20,15,6,1 षड्भिश्च सप्तपदद्विकसंयोगएकविंशतेर्गुणनात् षड्विंशत्युत्तरं भङ्गकशतं भवति, त्रिकयोगे तु सप्तानां त्रित्वे पञ्चदश विविधभङ्गविकल्पास्तद्यथा-११५।१२४ / 214 / 133 / 223 / 313 / 142 // 332 / 322 / 412 / 151 / 241 / 331 / 4211511 एतैश्च पञ्चत्रिंशतः सप्तपदत्रिकसंयोगानां गुणनात् पञ्च शतानि पञ्चविंशत्यधिकानि भवन्तीति, चतुष्कयोगे तु सप्तानां चतूराशितया स्थापने एक एक एकश्चत्वारश्चेत्यादयो विंशतिर्विकल्पाः ते च वक्ष्यमाणाश्च पूर्वोक्तभङ्गकानुसारेणाक्ष-8॥७४६॥ सञ्चारणाकुशलेन स्वयमेवावगन्तव्याः, विंशत्या च पञ्चत्रिंशतः सप्तपदचतुष्कसंयोगानां गुणनात् सप्त शतानि विकल्पानां भवन्ति, पञ्चकसंयोगे तु सप्तानां पञ्चतया स्थापन एक एक एक एकस्त्रयश्चेत्यादयः पञ्चदश विकल्पाः, एतैश्च इत्यादि प्रश्नाः /