SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 638 // तेणं अम्हे देसं देसेणं वयमाणा पएसंपएसेणं वयमाणा नो पुढविं पेञ्चेमो, अभिहणामो जाव उवद्दवेमो, तए णं अम्हे पुढविं अपे० अणभिह जाव अणुवद्दवेमाणा तितिविहेणं संजय जाव एगंतपंडिया यावि भवामो, तुझेणं अजो! अप्पणाचेव तितिविहेणं अस्संजय जाव बाला यावि भवह, 18 तए णं ते अन्न० थेरे भगवंते एवं व०- केण कारणेणं अज्जो! अम्हे ति तिविहेणं जाव एगंतबाला यावि भवामो? 19 तएणं ते थेरा भगवंतोते अन्न एवंव०- तुझे णं अजो! रीयंरीयमाणा पुढविंपे जाव उ(व)द्दवेह, तएणं तुझे पुढविं पेञ्चेमाणा जाव उवद्दवेमाणा ति तिविहेणंजाव एगंतबाला यावि भवह, 20 तएणं ते अन्न० ते थेरे भग० एवं व०- तुझेणं अज्जो! गममाणे अगते वीतिक्कमिजमाणे अवीतिकंते रायगिहं नगरं संपाविउकामे असंपत्ते, 21 तएणं ते थेरा भगवंतो ते अन्न एवं व०-नोखलु अजो! अम्हंगममाणे अगए वीइक्कमिजमाणे अवीतिकंते रायगिहं नगरंजाव असंपत्ते अम्हाणं अज्जो! गममाणे गए वीतिक्कमिजमाणे वीतिक्वंते रायगिहनगरं संपाविउकामे संपत्ते तुझेणं अप्पणाचेव गममाणे अगए वीतिक्कमिज्जमाणे अवीतिवंते रायगिहं नगरंजाव असंपत्ते, तएणं ते थेरा भग० अन्न एवं पडिहणेन्ति पडिहणित्ता गइप्पवायं नाम अज्झयणं पन्नवंइसु ॥सूत्रम् 337 // 22 कइविहेणं भंते! गइप्पवाएपण्णत्ते?, गोयमा! पंचविहे गइप्प०प०, तंजहा-पयोगगती ततगती बंधणछेयणगती उववायगती विहायगती, एत्तो आरब्भपयोग(..पयोगपयं..)यं निरवसेसं भाणियव्वं, जाव सेत्तं विहायगई। सेवं भंते! रत्ति // सूत्रम् 338 // अट्ठमसयस्स सत्तमो॥८-७॥ 1 तेण मित्यादि, 2 तत्राज्जो त्ति हे आUः! तिविहं तिविहेणं ति त्रिविधं करणादिकं योगमाश्रित्य त्रिविधेन मनः प्रभृतिकरणेनादिन्नं साइजह त्ति, अदत्तं स्वदध्वेऽनुमन्यध्व इत्यर्थः, 6 दिज्जमाणे अदिने इत्यादि, दीयमानमदत्तं, दीयमानस्य 8 शतके उद्देशक:७ अदत्तादानाधिकारः। सूत्रम् 337 अन्यतीर्थिकस्थविरसंवादप्रश्नाः / अदत्तग्रहणदत्तग्रहणैकान्तबालपण्डितादि परस्परसंवादप्रश्नाः / सूत्रम् 338 गतिप्रपातभेदप्रश्नाः / // 638 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy