________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 545 // वयं देवाणु०! अस्थिभावंनस्थिति वदामोनत्थिभावं अत्थित्तिव०, अम्हे णं देवाणु०! सव्वं अत्थिभावं अत्थीति वसव्वं नत्थिभावं नत्थीति व०, तं चेव सा खलु तुब्भे देवाणुः! एयमटुंसयमेयं पच्चुवेक्खह त्तिकट्ठ ते अन्नउत्थिए एवं व०- एवं 2, जेणेव गुणसिलए चेइए जे० समणे भ० म० एवं जहा नियंठुद्देसए जाव भत्तपाणं पडिदंसेति भत्तपाणं पडिदंसेत्ता समणं भ० म० वंदइ नम० रत्ता नच्चासन्ने जाव पञ्जुवासति / 2 तेणं कालेणं 2 समणे भ० म० महाकहापडिवन्ने यावि होत्था, कालोदाई य तं देसं हव्वमागए, कालोदाईति समणे भ० म० कालोदाई एवं व०- से नूणं (भंते!) कालोदाई अन्नया कयाई एगयओ सहियाणं समुवागयाणं सन्निविट्ठाणं तहेव जाव से कहमेयं मन्ने एवं?, से नूणं कालो० अत्थेसमढे?, हंता अत्थितं०, सच्चेणं एसमढेकालो० अहं पंचत्थिकायं पन्नवेमि, तंजहा-धम्मत्थिकार्य जाव पोग्गल०, तत्थ णं अहं चत्तारि अस्थिकाए अजीव० अजीवतया पन्न. तहेव जाव एगचणं अहं पोग्गल० रूविकार्य पन्न०, 3 तएणं से कालोदाई समणं भ० म० एवं व०- एयंसिणं भंते! धम्मत्थिकार्यसि अधम्म० आगास० अरूवि० अजीव० चक्किया केइ आसइत्तए वा 1 सइत्तए वा 2 चिट्ठइत्तए वा 3 निसीइत्तए वा 4 तुयट्टित्तए वा 5?, णो तिणद्वे०, कालोदाई एगंसि णं पोग्गलत्थिकार्यसि रूवि० अजीव चक्किया केइ आसइत्तए वा सइत्तए वा जाव तुयट्टित्तए वा, 4 एयंसिणं भंते! पोग्गलत्थिकायंसि रूविका० अजीवका० जीवाणं पावा(णं) कम्मा(णं) पावकम्मफलविवागसंजुत्ता कजंति?,णोइ० स० कालोदाई!, एयंसिणं जीवात्थिकार्यसि अरुविका जीवाणं पावा कम्मा पावफलविवागसंजुत्ता क.?, हंता क०, एत्थ णं से कालोदाई संबुद्धे समणं भ० म० वनमं० २त्ता एवं व०- इच्छामिणं भंते! तुब्भं अंतियं धम्मं निसामेत्तए एवं जहा खंदए (भ.श. 2-1) तहेव पव्वइए तहेव एक्कारस अंगाईजाव विहरइ॥सूत्रम् 305 // 1 तेण मित्यादि, एगयओ समुवागयाणं ति स्थानान्तरेभ्य एकत्र स्थाने समागतानामागत्य च सन्निविट्ठाणं ति, उपविष्टानाम्, शतके उद्देशक: 10 कालोदायि प्रभृतिरधिकारः। सूत्रम् 305 कालोदय्याये| एकादशान्यतीर्थकानां |परस्परवार्तालापः। पञ्चास्तिकायसंबंधी गौतम पृच्छा, प्रभु समीपागमनं प्रतिबोध: प्रव्रज्याऽऽदि। / 545 //