________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 544 // 1 तेणं कालेणं 2 रायगिहे नामं नगरे होत्था वन्नओ, गुणसिलए चेइए वन्नओ, जाव पुढविसिलापट्टए(ओ) (वण्णओ), तस्सणं गुणसिलयस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तंजहा-कालोदाईसेलोदाई सेवालोदाई उदए नामुदए तम्मुदए अन्नवालए (सेलवालए) संखवालए सुहत्थीगाहावई, तएणं तेसिं अन्नउ० भंते! अन्नया कयाइंएगयओसमुवागयाणं सन्निविट्ठाणं सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पञ्जित्था- एवं खलुसमणे नायपुत्ते पंच अत्थि(पंचत्थि)काए पन्नवेति, तंजहाधम्मत्थिकायं जाव आगास०, तत्थ णं समणे ना० चत्तारि अत्थि० अजीवकाए पन्नवेति, तंजहा- धम्मत्थि० अधम्म० आगास. पोग्गल०, एगं च समणे णा• जीवत्थिकायं अरूविकायं जीवकायं पन्नवेति, तत्थ णं समणे णा चत्तारि अस्थि० अरूविकाए पन्नवेति, तंजहा-धम्मत्थिकायं अध(ह)म्म० आगास जीव०, एगंच णं समणेणा०पोग्गलत्थिकायं रूवि० अजीव पन्नवेति, से कहमेयं मन्ने एवं?, तेणं कालेणं 2 समणे भ० म० जाव गुणसिलए चेइए समोसढे जाव परिसा पडिगया, तेणं कालेणं रसमणस्स भ०म० जेठे अंतेवासी इंदभूई णामं अण. गोयमगोत्तेणं एवं जहा बितियसए नियंठुद्देसए जाव भिक्खायरियाए अडमाणे अहापज्जत्तं भत्तपाणंपडिग्गहित्ता रायगिहाओ जाव अतुरियमचवलमसंभंतं (ते) जाव रियंसोहेमाणे 2 तेसिं अन्नउ० अदूरसामंतेणं वीइ(ई)वयति (इ), तएणं ते अन्नउ० भ० गोयमं अदूरसामंतेणं वीइवयमाणं पासंति रत्ता अन्नमन्नंसद्दावेंति रत्ता एवं व०- एवंखलु देवाणु०! अम्हं इमा कहा अविप्पकडा अयं च णं गोयमे अम्हं अदूर सामंतेणं वीइवयइ (वीतीवतेति) तं सेयं खलु देवाणु०! अम्हं गोयमं एयम8 पुच्छित्तएत्तिक? अन्नमन्नस्स अंतिए एयमटुं पडिसुणेति रत्ता जेणेव भगवंगोयमे ते० उवागच्छंति ते० उवागता ते भ० गोयमं एवं व०- एवं खलु गोयमा! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अस्थिकाए पन्नवेत्ति, तंजहा-धम्म० जाव आगास०,तं चेव जाव रूविकायं अजीवकायं पन्नवेति से कहमेयं भंते! गोयमा! एवं?, तएणं से भगवं गोयमे ते अन्नउत्थिए एवं व०-नोखलु 7 शतके उद्देशक:१० कालोदायि प्रभृतिरधिकारः। सूत्रम् 305 कालोदय्याये| एकादशान्यतीर्थकानां परस्परवार्तालापः। पञ्चास्तिकायसंबंधी गौतम पृच्छा,प्रभु समीपागमन प्रतिबोधः प्रव्रज्याऽऽदि। // 544 //