SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 541 // तओहिंतो अणंतरं उव्वट्टित्ता कहिं गच्छहिति कहिं उववज.?, गोयमा! महाविदेहे वासे सिज्झि० जाव अंतं करेंति / सेवं भंते! 2! 7 शतके त्ति॥सूत्रम् ३०४॥सत्तमस्स णवमो उद्देसो॥७-९॥ उद्देशकः 9 असंवृता७ सारुट्ठ त्ति संरुष्टा मनसा, परिविय त्ति शरीरे समन्ताद्दर्शितकोपविकाराः समरवहिय त्ति सङ्ग्रामे हताः,८ रहमुसले त्ति नगारायत्र रथोमुशलेन युक्तः परिधावन्महाजनक्षयं कृतवानसौरथमुशलः, मग्गओत्ति पृष्ठतः, आयसं ति लोहमयम्, किढिणपडिरूवगं धिकारः। | सूत्रम् 301 ति किठिनं वंशमयस्तापससम्बन्धी भाजनविशेषस्तत्प्रतिरूपकं तदाकारं वस्तु, 9 अणासए त्ति, अश्वरहितः, असारहिए त्ति, रथमुशल सग्राम असारथिकः, अणारोहए त्ति, अनारोहको योधवर्जितः, महताजणक्खयं ति महाजनविनाशं जणवह ति जनवधं जनव्यथां वा जयपराजय जणपमई तिलोकचूर्णनं जणसंवट्टकप्पं ति जनसंवर्त इव लोकसंहार इव जनसंवर्तकल्पोऽतस्तम्। 11 एगे देवलोगेसु उववन्ने एगे प्रश्ना : / सूत्रम् 302 सुकुलपच्चायाए त्ति, एतत्स्वभावत एव वक्ष्यति // 301 // इन्द्रस्य१२ पुव्वसंगइए त्ति कार्तिकश्रेष्ठ्यवस्थायां शक्रस्य कूणिकजीवो मित्रमभवत्, परियायसंगइए त्ति पूरणतापसावस्थायां | कोणिक सहाय प्रश्नः। चमरस्यासौ तापसपर्यायवर्ती मित्रमासीदिति // 302 // सूत्रम् 303 13 जनं से बहुजणो अन्नमन्नस्स एवमाइक्खई त्यत्रैकवचनप्रक्रमे जेते एवमाहंस्वित्यत्र योबहुवचननिर्देशःसव्यक्त्यपेक्षोऽवसेयः युद्धेहतानां स्वर्गगमन अहिगयजीवाजीवयित्यत्र यावत्करणादुवलद्धपुन्नपावेत्यादि दृश्यं पडिलाभेमाणे त्ति, इदं च समणे निग्गंथे फासुएणं एसणिज्जेणं प्रश्नः। असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलरओहरणेणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे विहरई त्येवंदृश्यम्, चाउग्घंटं ति घण्टाचतुष्टयोपेतमासरहं ति, अश्ववहनीयं रथम्, जुत्तामेव त्ति युक्तमेव रथसामग्र्येति गम्यम्, सज्झय मित्यत्र यावत्करणादिदंड दृश्यं संघंटं सपडागं सतोरणवरं सणंदिघोसं सकिंकिणी-हेमजाल-परंत-परिक्खित्तं सकिङ्किणीकेन क्षुद्रघण्टिकायुक्तेन हेमजालेन // 541 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy