SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 532 // सूत्रम् 300 कण्टक जयपराजय प्रश्नाः / लेच्छइ कासीकोसलगा अट्ठारसवि गणरायाणो हयमहियपवरवीरघाइय वियडियचिंधद्धयपडागे किच्छपाणगए दिसो दिसिं 7 शतके उद्देशकः९ पडिसेहित्था // 5 से केणद्वेणं भंते! एवं वु० महासिलाकंटए सं०?, गोयमा! महासिणं सं० वट्टमाणे जे तत्थ आसे वा हत्थी वा असंवृताजोहे वा सारही वा तणेण वा पत्तेण वा कट्टेण वा सक्कराए वा अभिहम्मति सव्वे से जाणइ महासिलाए अहं अभिहए म०२, से नगारा धिकारः। तेणटेणं गोयमा! महासिलाकंटए सं०।६ महासि० णं भंते! सं० वट्टमाणे कति जणसयसाहस्सीओवहियाओ?, गोयमा! चउरासीई जणसयसाहस्सीओ वहि० / 7 ते णं भंते! मणुया निस्सीला जाव निप्पच्चक्खाणपोसहोववासा, रुट्ठा परिकुविया समरवहिया संग्रामे अणुवसंता कालमासे कालं किच्चा कहिं गया कहिं उववन्ना?, गोयमा! ओसन्नं नरगतिरिक्खजोणिएसु उववन्ना ॥सूत्रम् 300 // 4 णायमेय मित्यादि, ज्ञातं सामान्यत एतद्वक्ष्यमाणं वस्त्वर्हता भगवता महावीरेण सर्वज्ञत्वात्, तथा सुयं ति स्मृतमिव स्मृतं | तदभिधानस्पष्टप्रतिभासभावात् , विज्ञातं विशेषतः, किं तत्? इत्याह महासिलाकंटए संगामे त्ति महाशिलैव कण्टको जीवितभेदकत्वा कारणजनन्महाशिलाकण्टकस्ततश्च यत्र तृणशलाकादिनाऽप्यभिहतस्याश्वहस्त्यादेर्महाशिलाकण्टकेनेवाभ्याहतस्य वेदना जायते सन संहारादि सङ्ग्रामो महाशिलाकण्टक एवोच्यते, द्विर्वचनं चोल्लेखस्यानुकरणे, एवं च किलायं सङ्ग्रामः सञ्जातः चम्पायां कूणिको राजा बभूव, तस्य चानुजौ हल्लविहल्लाभिधानौ भ्रातरौ सेचनकाभिधानगन्धहस्तिनि समारूढौ दिव्यकुण्डलदिव्यवसन-8 दिव्यहारविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या मत्सराहन्तिनोऽपहाराय तं प्रेरितवती, तेन तौ तं याचितौ, तौ च तद्भयाद्वैशाल्यां नगर्या स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिकं सहस्तिको सान्तःपुरपरिवारौ गतवन्तौ, कूणिकेन च दूतप्रेषणतो मार्गितौ, न च तेन प्रेषितौ,ततः कूणिकेन भाणितम्, यदि न प्रेषयसि भो! तदा युद्धसज्जो भव, तेनापि भाणितम्, एष सज्जोऽस्मि, ततः कूणिकेन कालादयो दश स्वकीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह प्रश्नाः / // 532 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy