SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यपरिग्रहसज्ञा, तथा क्रोधोदयादावेशगर्भाप्ररूक्षनयनदन्तच्छदस्फुरणादिचेष्टैव सज्ञायतेऽनयेति क्रोधसज्ञा, तथा मानोदयाद- ७शतके श्रीअभय | उद्देशकः८ हङ्कारात्मिकोत्सेकक्रियैव सज्ञायतेऽनयेति मानसज्ञा, तथा मायोदयेनाशुभसङ्क्लेशादनृतसंभाषणादिक्रियैव सज्ञायतेऽवृत्तियुतम् | छद्मस्थभाग-१ नयेति मायासज्ञा, तथा लोभोदयाल्लोभसमन्विता सचित्तेतरद्रव्यप्रार्थनैव सज्ञायतेऽनयेति लोभसज्ञा, तथा मतिज्ञानावरण- मनुष्या॥५२९॥ |धिकारः। क्षयोपशमाच्छब्दाद्यर्थगोचरा सामान्यावबोधक्रियैव सज्ञायते वस्त्वनयेत्योघसञ्जा, एवं शब्दाद्यर्थगोचरा विशेषावबोध सूत्रम् 297 क्रियैव सज्ञायतेऽनयेति लोकसज्ञा, ततश्चौघसज्ञा दर्शनोपयोगो लोकसज्ञा तु ज्ञानोपयोग इति, व्यत्ययं त्वन्ये, अन्ये | अविरतिं प्रतीत्य पुनरित्थमभिदधति, सामान्यप्रवृत्तिरोघसज्ञा लोकदृष्टिस्तु लोकसञ्जा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाःपञ्चेन्द्रियानधि हस्तिकुन्थ्वोः कृत्योक्ताः, एकेन्द्रियादीनां तु प्रायो यथोक्तक्रियानिबन्धनकर्मोदयादिरूपा एवावगन्तव्या इति // 5 जीवाधिकारान्नेरइये समाना अप्रत्या. त्यादि, परज्झ त्ति पारवश्यम् / / 296 // प्राग् वेदनोक्ता सा च कर्मवशात्, तच्च क्रियाविशेषात्, सा च महतामितरेषां च / क्रिया प्रश्नः। समैवेति दर्शयितुमाह | सूत्रम् 298 आधाकर्म६से नूणं भंते! हत्थिस्स य कुंथुस्स यसमा चेव अपच्चक्खाणकिरिया कन्जति?, हंता गोयमा! हथिस्स य कुंथुस्स य जाव क०। भोजीबन्धः अस्थिरस्यसे केणटेणं भंते! एवं वु० जाव क०?, गोयमा! अविरतिं पडुच्च, से तेण० जाव कज्जइ / / सूत्रम् 297 // परावर्तनादि 7 आहाकम्म(म्म)ण्णं भंते! भुंजमाणे किं बंधइ? किं पकरेइ? किं चिणाइ? किं उवचिणाइ? एवं जहा पढमे सए नवमे उद्देसए तहा भाणियव्वं जाव सासए पंडिए पंडियत्तं असासयं, सेवं भंते!२! त्ति // सूत्रम् 298 // सत्तमसयस्स अट्ठमउद्देसो॥७-८॥ 6 से नूणं भंते! हत्थिस्से त्यादि // 297 // 7 अनन्तरमविरतिरुक्ता सा च संयतानामप्याधाकर्मभोजिनां कथञ्चिदस्तीत्यत:पृच्छति, अहे त्यादि, सासए पंडिए पंडियत्तं प्रश्नाः / // 529 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy