________________ ७शत श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 528 // उद्देशक: छद्मस्थमनुष्याधिकारः। सूत्रम् 295 तस्यैव चतुःषष्टितमांशस्वभावा पलमिति तात्पर्यम्, दीवगचंपएणं ति दीपकचम्पकेन दीपाच्छादनेन कोशिकेनेत्यर्थः, एतच्च सर्वमपि वाचनान्तरे साक्षाल्लिखितमेव दृश्यत इति // 294 ॥जीवाधिकारदिदमाह 3 नेरइयाणं भंते! पावे कम्मे जे य कडे जे य कन्जइ जे य कजिस्सइ सव्वे से दुक्खे जे निजिन्ने से सुहे?, हंता गोयमा! ने० पावे कम्मे जाव सुहे, एवं जाववेमाणियाणं॥सूत्रम् 295 // 4 कति णं भंते! सन्नाओ पन्नत्ताओ?, गोयमा! दस सन्नाओ प०, तंजहा- आहारसन्ना 1 भयसन्ना 2 मेहुणसन्ना 3 परिग्गहसन्ना नैरयिका दीनांकृतादि४ कोहसन्ना 5 माणसन्ना 6 मायासन्ना 7 लोभसन्ना 8 लोगसन्ना 9 ओहसन्ना 10, एवं जाव वेमाणियाणं // 5 नेरइया दसविहं पापकर्मस्य वेयणिज्जं पच्चणुभवमाणा विहरंति, तंजहा-सीयं उसि(सी)णं खुइं पिवासं कंडुपरझं जरंदाहं भयं सोगं // सूत्रम् 296 // दुःखता निर्जीर्णस्य च 3 नेरइयाण मित्यादि, सव्वे से दुक्खे ति दुःखहेतुसंसारनिबन्धनत्वादुःखम्, जे निज्जिन्ने से सुहे त्ति सुखस्वरूपमोक्षहेतुत्वाद्य सुखतादि निर्जीर्णं कर्म तत्सुखमुच्यते // 295 // प्रश्नाः / सूत्रम् 296 4 नारकादयश्च सजिन इति सज्ञा आह कति ण मित्यादि, तत्र सज्ञानं सज्ञाऽऽभोग इत्यर्थः, मनोविज्ञानमित्यन्ये, दशसंज्ञा प्रश्नः। संज्ञायते वाऽनयेति सज्ञा वेदनीयमोहनीयोदयाश्रयाज्ञानदर्शनावरणक्षयोपशमाश्रयाच विचित्राहारादिप्राप्तये क्रियैवेत्यर्थः, साचोपाधिभेदाद्भिद्यमाना दशप्रकारा भवति, तद्यथा, आहारसन्ने त्यादि, तत्र क्षुद्वेदनीयोदयात् कावलिकाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायतेऽनया तद्वानित्याहारसज्ञा, तथा भयमोहनीयोदयाद्भयोद्धान्त दृष्टिवचनविकाररोमाञ्चोढ़ेदादिक्रियैव सञ्ज्ञायतेऽनयेति भयसञ्ज्ञा, तथा पुंवेदाधुदयान्मैथुनाय स्त्र्याद्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रियैवल सञ्ज्ञायतेऽनयेति मैथुनसज्ञा, तथा लोभोदयात्प्रधानभवकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रियैव सज्ञायतेऽनयेति // 528 //