________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 522 // चेव नवरंघाणिं जिभिंफासिंदियाइंप० भोगी, 16 चउरिंदियाणपुच्छा गोयमा!च० कामीविभोगीवि, सेकेण जाव भोगीवि?, गोयमा! चक्विंदियं प० कामी घाणि जिभिंफासिंदियाई प० भोगी, से तेण• जाव भोगीवि, अवसेसा जहा जीवा जाव वेमाणिया॥१७ एएसि णं भंते! जीवाणं कामभोगीणं नोकामीणं नोभोगीणं भोगीण य कयरे रहिंतो जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा कामभोगी नोकामीनोभोगी अणंतगुणा भोगी अणंतगुणा ॥सूत्रम् 290 // १संवुडे त्यादि॥ 289 // 2 संवृतश्च कामभोगानाश्रित्य भवतीति कामभोगप्ररूपणाय रूवी त्यादि सूत्रवृन्दमाह, तत्र रूपं मूर्तता तदस्ति येषां ते रूपिणः, तद्विपरीतास्त्वरूपिणः, काम्यन्तेऽभिलष्यन्त एव न तु विशिष्टशरीरसंस्पर्शद्वारेणोपयुज्यन्ते ये ते कामा मनोज्ञाः। शब्दाः संस्थानानि वर्णाश्च, अत्रोत्तरम्, रूपिणः कामा नोअरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति, 3 सचित्ते त्यादि, सचित्ता अपि कामाः समनस्कप्राणिरूपापेक्षया, अचित्ता अपिकामा भवन्ति, शब्दद्रव्यापेक्षयासज्ञिजीवशरीररूपापेक्षया चेति। 4 जीवे त्यादि, जीवा अपि कामा भवन्ति जीवशरीररूपापेक्षया, अजीवा अपि कामा भवन्ति शब्दापेक्षया चित्रपुत्रिकादिरूपापेक्षया चेति / 5 जीवाण मित्यादि, जीवानामेव कामा भवन्ति कामहेतुत्वात्, अजीवानां न कामा भवन्ति तेषां कामासम्भवादिति / 7 रूवि मित्यादि, भुज्यन्ते शरीरेणोपभुज्यन्त इति भोगा विशिष्टगंधरसस्पर्शद्रव्याणि, रूविं भोग त्ति रूपिणो भोगा नोअरूपिणः पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति / सचित्ते त्यादि, सचित्ता अपि भोगा भवन्ति गन्धादिप्रधानजीवशरीराणां केषाञ्चित्समनस्कत्वात्, तथाऽचित्ता अपि भोगा भवन्ति केषाश्चिद्गन्धादिविशिष्टजीवशरीराणाममनस्कत्वात्, जीवावि भोग त्ति जीवशरीराणां विशिष्टगन्धादिगुणयुक्तत्वात्, अजीवावि भोग त्ति अजीवद्रव्याणां विशिष्टगन्धादि ७शतके उद्देशक: 7 अनगाराधिकारः। सूत्रम् 289 उपयुक्तानगारस्य क्रिया तद्धेतु प्रश्नाः / सूत्रम् 290 कामभोगयो रूपीजीवत्वादि नैरयिकादिषु प्रश्नाः / अल्पबहुत्व प्रश्नाः / // 522 //