________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 520 // कुटुम्बानीत्यर्थः, बीयं ति बीजमिव बीजं भविष्यतां जनसमूहानां हेतुत्वात्, बीयमेत्त त्ति बीजस्येव मात्रा परिमाणं येषां ते बीजमात्राः स्वल्पा:स्वरूपत इत्यर्थः // 20 रहपहत्ति रथपथः शकटचक्रद्वयप्रमितोमार्गः, अक्खसोयप्पमाणमेत्तं ति, अक्षश्रोतः चक्रधुरः प्रवेशरन्धं तदेव प्रमाणमक्षश्रोतः प्रमाणं तेन मात्रा परिमाणमवगाहतो यस्य तत्तथोक्ता, वोज्झिहिंति, सेवि य णं जले वक्ष्यतः, आऊबहुले त्ति बह्वप्कायमित्यर्थः, निद्धाहिंति त्ति निर्धाविष्यन्ति निर्गमिष्यन्ति गाहेहिंति त्ति ग्राहयिष्यन्ति प्रापयिष्यन्ति स्थलेषु स्थापयिष्यन्तीत्यर्थः, वित्तिं कप्पेमाणे ति जीविकां कुर्वन्तः॥२१ निस्सील त्ति महाव्रताणुव्रतविकलाः, निग्गुण त्ति उत्तरगुणविकलाः, निम्मेर त्ति, अविद्यमानकुलादिमर्यादाः, निपच्चक्खाणपोसहोववास त्ति, असत्पौरुष्यादिनियमा अविद्यमानाष्टम्यादिपर्वोपवासाश्चेत्यर्थः, ओसन्नं ति प्रायो मांसाहाराः, कथम्? इत्याह, मत्स्याहारा यतः, तथा खोद्दाहार त्ति मधुभोजिनोभूक्षोदेन वाऽऽहारो येषां ते क्षोदाहाराः कुणिमाहारे ति कुणपः शबस्तद्रसोऽपि वसादिः कुणपस्तदाहाराः / 22 ते णं ति ये तदानीं क्षीणावशेषाश्चतुष्पदाः केचन भविष्यन्ति, अच्छ त्ति ऋक्षाः, तरच्छ त्ति व्याघ्रविशेषाः, परस्सर त्ति शरभाः, 23 ढंक त्ति काकाः, मझुग त्ति मद्गवो जलवायसाः, सिहि त्ति मयूराः / / 288 // सप्तमशते षष्ठः // 7-6 // ७शतके उद्दशक:६ आयुष्काधिकारः। सूत्रम् 288 बीजबीजमात्रा रथपथविस्तृतगंगासिंधुजलमत्स्यकच्छपादिभिर्वृति कुर्वन्तो मासवसाधाहारक्षीणशेषचतुष्पदा मनुष्याः / उद्देशक:७ अनगाराधिकारः। सूत्रम् 289 उपयुक्तानगारस्य क्रिया तद्धेतु प्रश्नाः / // 520 // ॥सप्तमशतके सप्तमोद्देशकः॥ अनन्तरोद्देशके नरकादावुत्पत्तिरुक्ता, सा चासंवृतानाम्, अथैतद्विपर्ययभूतस्य संवृतस्य यद्भवति तत्सप्तमोद्देशके आह १संवुडस्स णं भंते! अणगारस्स आउत्तं गच्छमाणस्स जाव आउत्तं तुयट्टमा आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमा० वा निक्खिवमा० वा तस्सणं भंते! किं ईरियावहिया किरिया कजइ संपराइया कि० कः?, गोयमा! संवुडस्सणं अणगारस्स जाव भूतस्य संव इरियावहियाजाव आउत्प