SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् वा धणुंवा कोसं वा जोयणं वा जोयणसयं वा जोयणसहस्संवा जोयणसयसहस्सं वेति लोगंते वे त्यत्र गत्वेति शेषः, ततश्चायमर्थः, उत्पादस्थानानुसारेणाङ्गुलासङ्ख्येयभागमात्रादिके क्षेत्रे समुद्धाततो गत्वा, कथम्? इत्याह, एगपएसियं सेढिं मोत्तूण त्ति यद्यप्यसङ्ख्येयप्रदेशावगाहस्वभावो जीवस्तथापि नैकप्रदेशश्रेणीवर्त्यसङ्घयप्रदेशावगाहनेन गच्छति तथास्वभावत्वादित्यतस्तां मुक्त्वेत्युक्तमिति // 245 // षष्ठशते षष्ठः // 6-6 // भाग-१ // 461 // ॥षष्ठशतके सप्तमोद्देशकः॥ षष्ठोद्देशके जीववक्तव्यतोक्ता सप्तमे तु जीवविशेषयोनिवक्तव्यतादिरर्थ उच्यते, तत्र चेदं सूत्रम् १अहणं भंते! सालीणं वीहीणं गोधूमाणं जवाणंजवजवाणं एएसिणं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचा० माला० उल्लित्ताणं लि. पिहियाणं मुद्दि० लंछि० केवतियं कालंजोणी संचिट्ठइ?, गोयमा! ज० अंतोमुहुत्तं उ० तिन्नि संवच्छराइं तेण परंजोणी पमिलायइ तेण परं जोणि पविद्धंसइ तेण परं बीए अबीए भवति तेण परं जोणीवोच्छेदे प० समणाउसो!।२ अह भंते! कलाय-मसूर-तिलमुग्ग-मास-निप्फाव-कुलत्थ-आलिसंदग-सतीण-पलिमंथगमादीणं एएसिणं धन्नाणं जहा सालीणं तहा एयाणवि, नवरं पंच संवच्छ०, सेसं तं चेव। 3 अह भंते! अयसि-कुसुंभग-कोद्दव-कंगु-वरग-रालग-कोदूसग-सण-सरिसव-मूलग-बीयमादीणं एएसिणं धन्नाणं?, एयाणि(ण)वि तहेव, नवरंसत्त संव०, सेसंतंचेव ॥सूत्रम् 246 // 1 अह भंत इत्यादि, सालीणं ति कलमादीनां वीहीणं ति सामान्यतः, जवजवाणं ति यवविशेषाणाम्, एतेसि ण मित्यादि, उक्तत्वेन प्रत्यक्षाणां कोट्ठाउत्ताण त्ति कोष्ठे कुशूले आगुप्तानि तत्प्रक्षेपणेन संरक्षणेन संरक्षितानि कोष्ठागुप्तानि तेषाम्, पल्लाउत्ताणं ६शतके उद्देशक:७ शालिरधिकारः। सूत्रम् 246 शालिरादिकलायमसूरादिअलसीकसुम्भादि धान्याना जघन्योत्कृष्टाभ्यां योनिस्थितिकाल प्रश्नाः / I XE
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy