SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभयः वृत्तियुतम् भाग-१ सप्तपृथिवी // 460 // समोहणति २त्ता मंदरस्सप० पुरच्छि मेणं अंगुलस्स असंखेज्जभागमेत्तं वा संखेजतिभागमेत्तं वा वालग्गंवा वालग्गपुहुत्तं वा एवं 6 शतके लिक्खंजूयंजवं अंगुलंजाव जोयणकोडिं वा जोयणकोडाकोडिंवा संखेजेसुवा असं० वाजोयणसह लोगते वा एगपदेसियं उद्देशक:६ भव्याधिकारः। सेढिं मोत्तूणं असंखेजेसुपुढविकाइयावाससयसह० अन्नयरंसिपुढविकाइयावासंसि पुढविकाइयत्ताए उववजेत्ता तओ पच्छा आहारेज सूत्रम् 244 वा परिणामेज वा सरीरं वा बं०, जहा पुरच्छिमेणं मंदरस्स प० आलावओभणिओ एवंदाहिणेणं पञ्चत्थिमेणं उत्तरेणं उढे अहे, जहा पचानुत्तरपुढविकाइया तहा एगिदियाणं सव्वेसिं, एक्वेक्कस्स छ आलावया भाणि०। 7 जीवेणं भंते! मारणंतियसमु० समोहए रत्ताजे भविए विमान प्रश्नाः / असंखेजेसुबेंदियावाससयसह० अण्णयरंसि बेंदियावासंसि बेइंदियत्ताए उववज्जित्तए सेणं भंते! तत्थगए चेव जहा नेर०, एवं जाव सूत्रम् 245 मारणान्तिकअणुत्तरोववाइया।८जीवेणंभंते! मारणंतियसमु० समोहए रत्ताजे भविए एवं पंचसु अणुत्तरेसुमहतिमहालएसुमहावि० अन्नयरंसि समुद्धातअणुत्तरविमाणंसि अणुत्तरोववाइयदेवत्ताए उववजित्तए, से णं भंते! तत्थगए चेव जाव आहा० वा परि० वा सरीरं वा बं०?, सेवं समवहतः नैरयिकादिषूभंते!२॥ सूत्रम् 245 // पुढविउद्देसो समत्तो॥६-६॥ त्पत्तुंभव्यस्या ऽऽहार शरीर१ कइ ण मित्यादि सूत्रम्, इह पृथिव्यो नरकपृथिव्य ईषत्प्राग्भाराया अनधिकरिष्यमाणत्वात्, इह च पूर्वोक्तमपि यत् परिणमनपृथिव्याधुक्तं तत्तदपेक्षमारणान्तिकसमुद्धातवक्तव्यताभिधानार्थमिति न पुनरुक्तता, 3 तत्थगए चेव त्ति नरकावासप्राप्त एव, लोकान्तप्राप्ति सामर्थ्यादि आहारेज वा पुद्गलानादद्यात्, परिणामेज व त्ति तेषामेव खलरसविभागं कुर्यात्, सरीरं वा बंधेज त्ति तैरेव शरीरं निष्पादयेत् / प्रश्नाः अत्थेगइए त्ति यस्तस्मिन्नेव समुद्धाते म्रियते ततो पडिनियत्तति ततो नरकावासात्समुद्धाताद्वेह समागच्छइ त्ति स्वशरीरे 5 केवइयं 12 // 460 // गच्छेज्ज त्ति कियडूरं गच्छेद्? गमनमाश्रित्य, केवइयं पाउणेज त्ति कियडूरं प्राप्नुयात्? अवस्थानमाश्रित्य, अंगुलस्स न असंखेजइभागमेत्तं वेत्यादि, इह द्वितीया सप्तम्यर्थे द्रष्टव्या, अङ्गलमिह यावत्करणादिदं दृश्यं विहत्थिं वा रयणिं वा कुच्छिं
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy