________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 458 // उद्देशक:५ तमस्काया दक्षिणयोश्चतुर्थम्, अभ्यन्तरदक्षिणपश्चिमयोः पञ्चमम्, पश्चिमयोः षष्ठम्, अभ्यन्तरपश्चिमोत्तरयोः सप्तमम्, उत्तरयोरष्टमम् शतके लोगंतियविमाण त्ति लोकस्य ब्रह्मलोकस्यान्ते समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति समासः, लोकान्तिका वा देवास्तेषां विमानानीति समासः, इह चावकाशान्तरवर्तिष्वष्टास्वर्चि:प्रभृतिषु विमानेषु वाच्येषु यत् कृष्ण- धिकारः। राजीनांमध्यभागवर्ति रिष्ठं विमानं नवममुक्तं तद्विमानप्रस्तावादवसेयम् // 42 सारस्सयमाइच्चाण मित्यादि, इह सारस्वतादि सूत्रम् 243 अर्चिरादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवार इत्यक्षरानुसारेणावसीयते, एवमुत्तरत्रापि, अवसेसाणं ति, नवलोका न्तिकविमान अव्याबाधाऽऽग्नेयरिष्ठानामे वं नेयव्वं ति पूर्वोक्तप्रश्नोत्तराभिलापेन लोकान्तिकविमानवक्तव्यताजातं (ज्ञान) नेतव्यम्, 43 तत्स्थान तदेव पूर्वोक्तेन सह दर्शयति-विमाणाण मित्यादिगाथार्द्धम्, तत्र विमानप्रतिष्ठानंदर्शितमेव, बाहल्यं तु विमानानांपृथिवीबाहल्यं तद्वासीदेव तत्परिवार तच्च पञ्चविंशतिर्योजनशतानि, उच्चत्वं तु सप्त योजनशतानि, संस्थानं पुनरेषांनानाविधमनावलिकाप्रविष्टत्वात्, आवलिका तत्कालस्थिति प्रविष्टानि हि वृत्तत्र्यम्रचतुरस्रभेदात् त्रिसंस्थानान्येव भवन्तीति // बंभलोए इत्यादि, ब्रह्मलोके या विमानानां देवानां चल किंप्रतिष्ठित लोकान्तान्तजीवाभिगमो(उ० 2 तथा प्रज्ञा० पद-२)क्ता वक्तव्यता सा तेषु नेतव्या ऽनुसतव्या, कियङ्करम्? इत्यत आह जावे त्यादि, सा चेयं रादि प्रश्नाः। लेशतः, लोयंतियविमाणा णं भंते! कतिवण्णा पण्णत्ता?, गोयमा! तिवण्णा पं०- लोहिया हालिद्दा सुकिल्ला, एवं पभाए निच्चालोया * गंधेणं इट्ठगंधा एवं इट्ठफासा एवं सव्वरयणमया तेसु देवा समचउरंसा अल्लमहुगवन्ना पम्हलेसा। लोयंतियविमाणेसु णं भंते! सव्वे पाणा 4 पुढविकाइयत्ताए 5 देवत्ताए उववन्नपुव्वा?, हंते त्यादि लिखितमेव, 45 केवतियं ति छान्दसत्वात् कियत्याऽबाधयाऽन्तरेण लोकान्तः प्रज्ञप्त इति // 243 // षष्ठशते पञ्चमः // 6-5 // // 45