________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 418 // रात्रिन्दिवाऽऽ त्वाच्च जीवघनाः, किमित्याह, उप्पज्जित्ते ति, उत्पद्योत्पद्य विलीयन्ते विनश्यन्ति, तथा परीत्ता प्रत्येकशरीरा अनपेक्षितातीता 5 शतके नागतसन्तानतया वाससिताः,जीवघना इत्यादि तथैव, अनेन च प्रश्ने यदुक्तमणंता राइंदिये त्यादि तस्योत्तरं सूचितं यतोऽनन्त उद्देशकः९ राजगृहापरीत्तजीवसम्बन्धात्कालविशेषा अप्यनन्ताः परीताश्च व्यपदिश्यन्तेऽतो विरोधः परिहतो भवतीति / अथ लोकमेव स्वरूपत |धिकारः। आह से(नूणं)भूए त्ति यत्र जीवघना उत्पद्य 2 विलीयन्ते स लोको भूतः सद्भुतो भवनधर्मयोगात्, स चानुत्पत्तिकोऽपि सूत्रम् 226 श्रीपावपित्यस्याद्यथा नयमतेनाऽऽकाशमत आह, उत्पन्नः, एवंविधश्चानश्वरोऽपि स्याद्यथा विवक्षितघटाभाव इत्यत आह, विगतः, स. स्थविराणां चानन्वयोऽपि किल भवतीत्यत आह, परिणतः पर्यायान्तराण्यापन्नो न तु निरन्वयनाशेन नष्टः। अथ कथमयमेवंविधो नन्त्ये प्रश्नाः। निश्चीयते? इत्याह, अजीवेहिं ति, अजीवैः पुद्गलादिभिः सत्तां विभ्रद्भिरुत्पद्यमानैर्विगच्छद्भिः परिणमद्भिश्च लोकानन्यभूतैः / / पञ्चमहाव्रतलोक्यते निश्चीयते, प्रलोक्यते प्रकर्षेण निश्चीयते, भूतादिधर्मकोऽयमिति, अत एव यथार्थनामसाविति दर्शयन्नाह जे लोक्कइसे स्वीकारः। सूत्रम् 227 लोए त्ति यो लोक्यते विलोक्यते प्रमाणेन स लोको लोकशब्दवाच्यो भवतीति, एवं लोकस्वरूपाभिधायकपार्श्वजिनवचन- देवलोकप्रकार संस्मरणेन स्ववचनं भगवान् समर्थितवानिति / सपडिक्कमणं ति, आदिमान्तिमजिनयोरेवावश्यंकरणीयः सप्रतिक्रमणो सङ्गहगाथा च। धर्मोऽन्येषां तु कदाचित्प्रतिक्रमणम्, आह च संपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स। मज्झिमगाण जिणाणं / कारणजाए पडिक्कमणं॥१॥ति // 226 // अनन्तरं देवलोएसु उववन्ने त्युक्तमतो देवलोकप्ररूपणसूत्रं कतिविहा ण मित्यादि। 227 // पञ्चमशते नवमोद्देशकः॥५-९॥ प्रश्नः उद्देशक // 41 0 पूर्वस्य पश्चिमस्य च जिनस्य सप्रतिक्रमणो धर्मः, मध्यमानां जिनानां कारणजाते प्रतिक्रमणम् // 1 // तीर्थ इति गम्यते /