________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 405 // पुद्गलानां स्यादिति // अथ कालाप्रदेशं भावाप्रदेशं च निरूपयन्नाह जहा खेत्तओ एवं कालओ भावओ त्ति यथा क्षेत्रतोऽप्रदेश उक्त एवं 5 शतके कालतो भावतश्चासौ वाच्यः, तथाहि जे कालओ अप्पएसे से दव्वओ सिय सप्पएसे सिय अप्पएसे एवं क्षेत्रतो भावतश्च, तथा जे उद्देशकः८ निर्ग्रन्थीभावओ अप्पएसे से दव्वओ सिय सप्पएसे सिय अप्पएस एवं क्षेत्रतः कालतश्चेति // उक्तोऽप्रदेशोऽथ सप्रदेशमाह जे दव्वओ पुत्राधिकारः। सप्पएसे इत्यादि, अयमर्थः, यो द्रव्यतो व्यणुकादित्वेन सप्रदेशः स क्षेत्रतः स्यात्सप्रदेशो व्यादिप्रदेशावगाहित्वात् स्यादप्रदेश सूत्रम् 221 द्रव्याधाऽ5एकप्रदेशावगाहित्वात्, एवं कालतो भावतश्च, तथा यः क्षेत्रतः सप्रदेशो व्यादिप्रदेशावगाहित्वात् स द्रव्यतः सप्रदेश एव, देशेन द्रव्यतोऽप्रदेशस्य व्यादिप्रदेशावगाहित्वाभावात् कालतो भावतश्चासौ द्विधापि स्यादिति, तथा यः कालतः सप्रदेशः स सार्धताद्रव्यतः क्षेत्रतो भावतश्च द्विधापि स्यात्, तथा यो भावतः सप्रदेशः स द्रव्यक्षेत्रकालैर्द्विधापिस्यादिति सप्रदेशसूत्राणां भावार्थ सप्रदेशताइति // 3 अथैषामेव द्रव्यादितः सप्रदेशाप्रदेशानामल्पबहुत्वविभागमाह, एएसि ण मित्यादि सूत्रसिद्धम्, नवरमस्यैव ऽऽदि तेषाम ल्पबहुत्वादि सूत्रोक्ताल्पबहुत्वस्य भावनाथ गाथाप्रपञ्चो वृद्धोक्तोऽभिधीयते, वोच्छं अप्पाबहुयं दव्वे(व्व)खेत्तद्धभावओवावि / अपएससप्पएसाण पोग्गलाणं समासेणं॥१॥दव्वेणं परमाणू खेत्तेणेगप्पएसमो(सं. ओ)गाढा। कालेणेगसमइया अपएसा पोग्गला होंति // 2 // भावेणं अपएसा एगगुणा जे हवंति वण्णाई। (वर्णादिभिरित्यर्थः) ते च्चिय थोवा जं गुणबाहल्लं पायसो दव्वे // 3 // द्रव्ये प्रायेण व्यादिगुणा अनन्तगुणान्ताः कालकत्वादयो भवन्ति एकगुणकालकादयस्त्वल्पा इति भावः // 3 // एत्तो कालाएसेण अप्पएसा भवे असंखगुणा। किं कारणं पुण भवे? भण्णति परिणामबाहल्ला // 4 // // 405 // अयमर्थः, यो हि यस्मिन् समये यद्वर्णगन्धरसस्पर्शसङ्घातभेदसूक्ष्मत्वबादरत्वादिपरिणामान्तरमापन्नः स तस्मिन् समये तदपेक्षया कालतोऽप्रदेश उच्यते, तत्र चैकसमयस्थितिरित्यन्ये, परिणामाश्च बहव इति प्रतिपरिणामंकालाप्रदेशसंभवात्तद्बहु प्रश्नाः /