SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 357 // प्रश्नाः / शस्त्रातीतानि सत्थपरिणामिय त्ति शस्त्रेण परिणामितानि कृतानि(त) नवपर्यायाणि शस्त्रपरिणामितानि, ततश्चा गणिज्झामिय 5 शतके त्तिवह्निनाध्यामितानि श्यामीकृतानि स्वकीयवर्णत्याजनात्, तथा अगणिज्यूसिय त्ति, अग्निनाशोषितानि पूर्वस्वभावक्षपणात्, उद्देशकः२ वायुरधिकारः। अग्निना सेवितानि वा जुषी प्रीतिसेवनयो रित्यस्य धातोः प्रयोगात्, अगणिपरिणामियाई ति संजाताग्निपरिणामानि, उष्ण सूत्रम् 181 योगादिति, अथवा सत्थातीता इत्यादौ शस्त्रमग्निरेव, अगणिज्झामिये त्यादितु तद्व्याख्यानमेवेति, 16 उवले त्ति, इह दग्धपाषाणः ओदनादि अयसादि कसट्टिय त्ति क(षप)ट्टः, 17 अट्ठिज्झामि त्ति, अस्थि च तद्ध्यामं चाग्निना ध्यामलीकृतमापादितपर्यायान्तरमित्यर्थः, 181 अस्थ्यादि इंगाल इत्यादि, अङ्गारो निर्ध्वलितेन्धनम्, छारिए त्ति क्षारकं भस्म, भुसे त्ति बुसम्, गोमय त्ति छगणम्, इह च बुसगोमयौ / अङ्गारादिनां किंशरीरतादि भूतपर्यायानुवृत्त्या दग्धावस्थौ ग्राह्या अन्यथाऽग्निध्यामितादिवक्ष्यमाणविशेषणानामनुपपत्तिः स्यादिति / एते पूर्वभावप्रज्ञापनां प्रतीत्यैकेन्द्रियजीवैःशरीरतया प्रयोगेण स्वव्यापारेण परिणामिता येते तथैकेन्द्रियशरीराणीत्यर्थः, अपिःसमुच्चये, यावत्करणाविन्द्रियजीवशरीरप्रयोगपरिणामिता अपीत्यादिदृश्यम्, द्वीन्द्रियादिजीवशरीरपरिणतत्वं च यथासम्भवमेवन तुसर्वपदेष्विति, तत्र पूर्वमङ्गारो भस्म चैकेन्द्रियादिशरीररूपं भवति, एकेन्द्रियादिशरीराणामिन्धनत्वात्, बुसंतुयवगोधूमहरितावस्थायामेकेन्द्रियशरीरम्, गोमयस्तु तृणाद्यवस्थायामेकेन्द्रियशरीरम्, द्वीन्द्रियादीनां तु गवादिभिर्भक्षणे द्वीन्द्रियादिशरीरमिति // 181 // पृथिव्यादिकायाधिकारादप्कायरूपस्य लवणोदधेः स्वरूपमाह Oअत्र मूले 'कसट्टिय' त्ति दृश्यते, अस्या अर्थ: टीकाकारेण कट्ट' इति कृतः, कट्टश्च लोहादिनां मलः, यो भाषायां काट' शब्देन ख्यातः भगवत्यवचूां तु कसट्टिया' स्थाने 'सकद्दिका'(?) दृश्यते अर्थश्चास्य टीकाकारवत् 'क' इति कृतः, अयमेवार्थः सुसंगतोऽत्र, तथापि केचित् कसपट्टिका कसट्टिया- इत्येतयोः सोधर्म्यमवलोक्य कट्ट - इत्यर्थे षकारपकारावारोप्य कसपट्ट- इति लपन्ति / भाषायां कसोटी' शब्देन पाषाणविशेषः / P
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy