SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 350 // तदेव दर्शयति सत्तरसे त्यादि, तत्र सर्वाभ्यन्तरमण्डलानन्तरमण्डलादारभ्यैकत्रिंशत्तममण्डलार्द्ध यदा सूर्यस्तदा सप्तदशमुहूर्तो 5 शतके दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्ताचराविरिति / सत्तरसमुहुत्ताणंतरेत्ति मुहूर्तेकषष्टिभागद्वयहीनसप्तदशमुहूर्त्तप्रमाणो उद्देशकः१ चम्पारविदिवसः, अयंच द्वितीयादारभ्य द्वात्रिंशत्तममण्डलार्द्ध भवति, एवमनन्तरत्वमन्यत्राप्यूह्यम्, साइरेगतेरसमुहुत्ता राइत्ति मुहूर्त्तक- रधिकारः। षष्टिभागद्वयेन सातिरेकत्वम्, एवं सर्वत्र सोलसमुहुत्ते दिवसे त्ति द्वितीयादारभ्यैकषष्टितममण्डले षोडशमुहुर्तो दिवसो भवति, सूत्रम् 178 उत्तरार्धाऽऽदी पन्नरसमुहुत्ते दिवसे त्ति द्विनवतितममण्डलार्द्ध वर्त्तमाने सूर्ये, चोद्दसमुहुत्ते दिवसे त्ति द्वाविंशत्युत्तरशततमे मण्डले, तेरसमुहूत्ते / पिण्यवसदिवसे त्ति सार्धद्विपञ्चाशदुत्तरशततमे मण्डले, 8 बारसमुहुत्ते दिवसे त्तित्र्यशीत्यधिकशततमे मण्डले सर्वबाह्य इत्यर्थः॥१७७॥ पिण्यन्तानां कालाधिकारादिदमाह प्रारंभादि प्रश्नाः / 10 जया णं भंते! जंबू० दाहिणड्डे वासाणं पढमे समए पडिवज्जइ तया णं उत्तरड्डेवि वासाणं पढमे समए पडिव०? जया णं उत्तरड्डेवि वासाणं पढमे समए पडिव० तयाणं जंबूद्दीवे 2 मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं अणंतरपुरक्खडसमयंसि वासाणं प० स०प०?, हंता गोयमा! जया णं जबू०२ दाहिणढे वासाणं प० स० पडिव० तह चेव जाव पडिव०।११ जया णं भंते! जंबू० मंदरस्स पुरच्छिमेणं वासाणं पढमे स० पडिव० तयाणं पञ्चत्थिमेण वि वासाणं पढमे समए पडिव०?, जया णं पच्च०वि वासाणं पढमे स० पडिव तयाणं जाव मंदरस्सप० उत्तरदाहिणेणं अणंतरपच्छाकडसमयंसि वासाणंप० स० पडिवन्ने भ०?, हंता गोयमा! जयाणं जंबू० मंदरस्सप० पुरच्छिमेणं, एव चेव उच्चारेयव्वं जाव पडिवन्ने भ०॥एवं जहा समएणं अभिलावो भणिओवासाणं तहा आवलियाएविभाणियव्वो, 2 आणापाणुणवि ३थोवेणवि४लवेणवि५ मुहत्तेणवि६ अहोरत्तेणविपक्खेणवि 8 मासेणवि 9 उऊणावि 10, एएसिं सव्वेसिं जहा समयस्स अभिलावो तहा भाणियव्वो। 12 जया णं भंते! जंबू० दाहिणढे हेमंताणं पढमे स० 8 // 350 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy