SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 345 // 5 शतके उद्देशकः१ चम्पारविरधिकारः। सूत्रम् 176 पूर्वोत्तराद्यासुसूर्यस्योदयास्तभ्रम |प्रश्नाः / ॥अथ पञ्चमंशतकम् // ॥पञ्चमशतके प्रथमोद्देशकः॥ चतुर्थशतान्ते लेश्या उक्ताः, पञ्चमशते तु प्रायो लेश्यावन्तो निरूप्यन्त इत्येवंसम्बन्धस्यास्योद्देशकसङ्ग्रहाय गाथेयम् चंपरवि 1 अनिल 2 गंठिय 3 सद्दे 4 छउमायु 5-6 एयण 7 णियंठे 8 / रायगिह 9 चंपाचंदिमा 10 य दस पंचमंमिसए॥१॥ 1 तेणं कालेणं 2 चंपानामं नगरी होत्था, वन्नओ, तीसे णं चंपाए नगरीए पुण्णभद्दे नामे चेइए होत्था वण्णओ, सामी समोसढे जाव परिसा पडिगया। तेणं कालेणं 2 समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूतीणाम अणगारे गोयमगोत्तेणंजाव एवं व०-जंबूद्दीवेणंभंते! दीवे सूरिया उदीणपादीणमुग्गच्छ पादीणदाहिणमागच्छंति, पादीणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति, दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छंति पदीणउदीणं उग्गच्छ उदीचिपादीणमागच्छंति?, हंता! गोयमा! जंबूद्दीवेणं दीवे सूरिया उदीचिपाईणमुग्गच्छ जाव उदीचिपाईणमागच्छंति // सूत्रम् 176 // चंपे त्यादि, तत्र चम्पायां रविविषयप्रश्ननिर्णयार्थः प्रथम उद्देशकः 1 अनिल त्ति वायुविषयप्रश्ननिर्णयार्थो द्वितीयः 2 गंठिय तिजालग्रन्थिकाज्ञापनीयार्थनिर्णयपरस्तृतीयः३सद्देत्ति शब्दविषयप्रश्ननिर्णयार्थश्चतुर्थः 4 छउम त्ति छद्मस्थवक्तव्यतार्थः पञ्चमः 5 आउ त्ति, आयुषोऽल्पत्वादिप्रतिपादनार्थः षष्ठः 6 एयण त्ति पुद्गलानामेजनाद्यर्थप्रतिपादकः सप्तमः 7 नियंठे त्ति निर्ग्रन्थीपुत्राभिधानानगारविहितवस्तुविचारसारोऽष्टमः 8 रायगिहं ति राजगृहनगरविचारणपरो नवमः 9 चंपाचंदिमा यत्ति चम्पायां नगर्यां च चन्द्रमसो वक्तव्यतार्थो दशमः 10 / / 1 तत्र प्रथमोद्देशके किञ्चिल्लिख्यते सूरिय त्ति द्वौ सूर्यो, जम्बूद्वीपे द्वयोरेव भावात्, उदीणपाईणं ति, उदगेवोदीचीनं प्रागेव // 345 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy