________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 300 // असुरिंदेण असुररन्ना सा दिव्वा देविड्डी लद्धा पत्ता जाव अभिसमन्नागया, ठिती सागरोवमं, महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति // सूत्रम् 148 // २९(अपूर्णम्) ओहयमणसंकप्पे त्ति, उपहतो ध्वस्तो मनसः सङ्कल्पो दर्पहर्षादिप्रभवो विकल्पो यस्य स तथा, चिंतासोगसागरमणुपवितॄत्ति चिन्ता पूर्वकृतानुस्मरणंशोको दैन्यंतावेवसागर इति विग्रहोऽतस्तं करतलपल्हत्थमुहे त्ति करतलेपर्यस्तमधोमुखतया न्यस्तं मुखं येन स तथा, जस्समम्हि मनुपभावेणं ति यस्य प्रभावेणेहागतोऽस्मि भवामीति योगः, किंभूतः सन्नित्याह, अकिटे त्ति, अकृष्टः, अविलिखितोऽक्लिष्टो वाऽबाधितो निवेदनमित्यर्थः, एतदेव कथमित्याह, अव्वहिए त्ति, अव्यथितः, अताडित अताडितत्वेऽपिज्वलनकल्पकुलिशसन्निकर्षात्परितापः स्यादतस्तं निषेधयन्नाह, अपरिताविएत्ति, इहमागए इत्यादि विवक्षया पूर्ववव्याख्येयम्, इहेव अज्जे त्यादि, इहैव स्थानेऽद्यास्मिन्नहन्युपसंपद्य प्रशान्तो भूत्वा विहरामीति // 148 // पूर्वमसुराणां भवप्रत्ययो वैरानुबन्धः सौधर्मगमने हेतुरुक्तः, अथ तत्रैव हेत्वन्तराभिधानायाह 30 किं पत्तिए णं भंते! असुरकुमारा देवा उई उप्पयंति जाव सोहम्मो कप्पो?, गोयमा! तेसिणं देवाणं अहुणोववन्नगाण वा चरिमभवत्थाण वा इमेयारूवे अज्झत्थिए जाव समुप्पज्जइ-अहोणं अम्हेहिं दिव्वा देविड्डी लद्धा पत्ता जाव अभिसमन्नागया जारिसियाणं अम्हेहिं दिव्वा देविड्डी जाव अभिसम० तारिसिया णंसक्केणं 3 दिव्वा देविड्डीजाव अभिसम जारिसियाणं सक्केणं 3 जाव अभिसम० तारिसियाणं अम्हेहि विजाव अभिसम तं गच्छामो णं सक्कस्स 3 अंतियं पाउन्भवामो पासामो ताव सक्कस्स 3 दिव्वं देविष्टिं जाव अभिसम० पासतु ताव अम्ह वि सक्के देविंदे 2 दिव्वं देविडिंजाव अभिसम०, तंजाणामो ताव सक्कस्स 3 दिव्वं देविढेि जाव अभिसम० जाणउ ताव अम्ह वि सक्के 3 दिव्वं देविढेि जाव अभिसम०, एवं खलु गोयमा! असुरकु. देवा उड्डे उप्पयंति 3 शतके उद्देशकः२ सूत्रम् 148 चमरेन्द्रस्य सामानिकादिसर्वा श्रीवीरान्तिकाऽऽगमनं नाट्यविध्युपदर्शनं प्रतिगमनादि। सागरोपमस्थितिसिद्धि कथनादि। सूत्रम् 149 असुराणामूर्द्धगतिहेतुः प्रश्नः / // 300 //