SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 207 // स्कन्दक २णं चोद्दसमं मासं तीसइमं रणं पन्नरसमं मासं बत्तीसतिमं रणं सोलसमं मासं चोत्तीसइमं रणं अनिक्खित्तेणं तवोकम्मेणं दिया 2 शतके ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेणं, तए णं से खंदए अण० गुणरयणसंवच्छरं तवोकर्म उद्देशकः१ उच्छ्वासः अहासुत्तं अहाकप्पं जाव आराहेत्ता जेणेव स० भ० महावीरे ते० उवाग० २त्ता स० भ० महावीरं वं० नम० २त्ता बहूहिं चउत्थछट्ठट्ठम- स्कन्दकश्च दसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति / तए णं से खंदए अण० तेणं ओरालेणं सूत्रम् 93 विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवोकम्मेणं चरितम्। सुक्के लुक्खे निम्मंसे अट्ठिचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाते यावि होत्था, जीवंजीवेण ग० जीवंजीवेण चि० कृतङ्गला नगरीत: छत्रभासं भासित्तावि गि० भासं भासमाणे गिलाति भासं भासिस्सामीति गिलायति, से जहा नामए- कट्ठसगडिया इ वा पत्तस० इवा पलाशचैत्यत: पत्ततिलभंडगस० इवा एरंडकट्ठस० इ वा इंगालस० इवा उण्हे दिण्णा सुक्का समाणी ससदंग० ससहं चि० एवामेव खंदएवि अण० निष्क्रमणैका दशाङ्गाध्ययनससदंग० ससई चि० उवचिते तवेणं अवचिए मंससोणिएणं हुयासणे विव भासरासिपडिच्छन्ने तवेणं तेएणं तवतेयसिरीए अतीव 2 भिक्षुप्रतिमाउवसोभेमाणे 2 चिट्ठइ / / सूत्रम् 13 // गुणरत्नसंव त्सरादितप१८(अपूर्णम्) एक्कारसअंगाई अहिज्जइत्ति, इह कश्चिदाह नन्वनेन स्कन्दकचरितात्प्रागेवैकादशाङ्गनिष्पत्तिरवसीयते, पञ्चमा-8 कर्मादिभिराङ्गान्तर्भूतं च स्कन्दकचरितमिदमुपलभ्यत इति कथं न विरोधः?, उच्यते, श्रीमन्महावीरतीर्थे किल नव वाचनाः, तत्र चल त्मानं भावयन् तिष्ठति। सर्ववाचनासुस्कन्दकचरितात्पूर्वकाले ये स्कन्दकचरिताभिधेया अर्थास्ते चरितान्तरद्वारेण प्रज्ञाप्यन्ते, स्कन्दकचरितोत्पत्ती च सुधर्मस्वामिना जम्बूनामानं स्वशिष्यमङ्गीकृत्याधिकृतवाचनायामस्यां स्कन्धकचरितमेवाश्रित्य तदर्थप्ररूपणा कृतेति न विरोधः, अथवा सातिशायित्वागणधराणामनागतकालभाविचरितनिबन्धनमदुष्टमिति, भाविशिष्यसन्तानापेक्षया
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy