SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यई श्रीअभय वृत्तियुतम् भाग-१ // 205 // स्थातव्यम्, एवं निसीइयव्वं ति, निषि(षीदि)तव्यमुपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः, एवं तुयट्टियव्वं ति शयितव्यं २शतके सामायिकोच्चारणादिपूर्वकम्, एवं भुंजियव्वं ति धूमाङ्गारादिदोषवर्जनतः एवं भासियव्वं ति मधुरादिविशेषणोपपन्नतयेति, उद्देशकः१ उच्छ्वासः एवमुत्थायोत्थाय प्रमादनिद्राव्यपोहेन विबुद्ध्य 2 प्राणादिषु विषये यः संयमो रक्षा तेन संयंतव्यं यतितव्यं तमाणाए त्ति स्कन्दकश्च तदनन्तरमाज्ञयाऽऽदेशेनेरियासमिए त्ति, ईर्यायांगमनेसमितः,सम्यक्प्रवृत्तत्वरूपं हि समितत्वम्, आयाणभंडमत्त निक्खेवणासमिए सूत्रम् 92 स्कन्दकत्ति, आदानेन ग्रहणेन सह भाण्डमात्राया उपकरणपरिच्छदस्य या निक्षेपणा न्यासस्तस्यां समितो यःस तथोच्चारे त्यादि, इह चरितम्। च खेल त्ति कण्ठमुखश्लेष्मा सिद्धानकं च नासिकाश्लेष्मा, मणसमिए त्ति संगतमनः प्रवृत्तिकः, मणगुत्ते त्ति मनोनिरोधवान् / प्रतिबोधः। धर्मनिशमिगुत्ते त्ति मनोगुप्तत्वादीनां निगमनम्, एतदेव विशेषणायाह गुत्तिदिए त्ति, गुत्तबंभयारी ति गुप्तं ब्रह्मगुप्तियुक्तं ब्रह्म चरति यः सह तुमिच्छा। तथा चाइत्ति सङ्गत्यागवान् लज्जु त्ति संयमवानजुरिव वा, रज्जुरवक्रव्यवहारः, धन्ने त्ति धन्यो धर्मधनलब्धेत्यर्थः, खंतिखमे त्ति पर्षदि धर्मकथनं क्षान्त्या क्षमतेन त्वसमर्थतया योऽसौ क्षान्तिक्षमः, जितेन्द्रिय इन्द्रियविकाराभावात्, यच्च प्राग्गुप्तेन्द्रिय इत्युक्तं तदिन्द्रियविकार- दीक्षायाचना दीक्षा नैर्ग्रन्थं गोपनमात्रेणापि स्यादिति विशेषः, सोहिए त्ति शोभितः शोभावान् शोधितो वा निराकृतातिचारत्वात्, सौहृदं मैत्री सर्वप्राणिषु च प्रवचनं तद्योगात्सौहृदो वा, अणियाणे त्ति प्रार्थनारहितः, अप्पुस्सुए त्ति, अल्पौत्सुक्यः त्वरारहितः, अबहिल्लेस्से त्ति, अविद्यमाना पुरतः कृत्वा विहरणम्। बहिः संयमाहिस्ताल्लेश्या मनोवृत्तिर्यस्यासावबहिर्लेश्यः, सुसामन्नरए त्ति शोभने श्रमणत्वे रतोऽतिशयेन वा श्रामण्ये रतः, सूत्रम् 93 दंते त्ति दान्तः क्रोधादिदमनाद् व्यन्तो वा रागद्वेषयोरन्तार्थं प्रवृत्तत्वादिणमेव त्ति, इदमेव प्रत्यक्षं पुरओ काउंति, अग्रे विधाय मार्गानभिज्ञो मार्गज्ञनरमिव पुरस्कृत्य वा प्रधानीकृत्य विहरत्यास्त इति // 92 // १८(अपूर्णम्) तए णं समणे भगवं महावीरे कयंगलाओ नयरीओ छत्तपलासयाओ चेइयाओ पडिनिक्खमइ रत्ता बहिया // 205 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy