SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 173 // चलनेनास्थिरत्वात्, प्रलोटयति बन्धोदयनिर्जरणादिपरिणामैः परिवर्त्तते, स्थिरं शिलादिन प्रलोटयति, अध्यात्मचिन्तायांतु स्थिरो जीवः, कर्मक्षयेऽपि तस्यावस्थितत्वात्, नासौ प्रलोटयत्युपयोगलक्षणस्वभावान्न परिवर्त्तते, तथाऽस्थिरंभङ्गरस्व तृणादि भज्यते विदलयति, अध्यात्मचिन्तायामस्थिरं कर्म तद्भज्यते व्यपैति, तथा स्थिरमभङ्गरमयःशलाकादि न भज्यते, अध्यात्मचिन्तायां स्थिरोजीवः सचन भज्यते शाश्वतत्वादिति ।जीवप्रस्तावादिदमाह सासए बालए त्ति बालको व्यवहारतः शिशुनिश्चयतोऽसंयतो जीवः स च शाश्वतो द्रव्यत्वात्, बालियत्त ति, इहेकप्रत्ययस्य स्वार्थिकत्वाद्वालत्वं व्यवहारतः शिशुत्वं निश्चयतस्त्वसंयतत्वं तच्चाशाश्वतं पर्यायत्वादिति / एवं पण्डितसूत्रमपि, नवरंपण्डितो व्यवहारेण शास्त्रज्ञो जीव: निश्चयतस्तु संयत इति // 79 // प्रथमशते नवमः // 1-9 // 1 शतके उद्देशक:१० सूत्रम् 80 परमाणुस्नेहभाषाकर्मक्रियाऽउदिषु अन्यतीर्थिकवक्तव्यता प्रश्नाः / भाषाभाषेत्यादि अकरणत:क्रियादि प्रश्नाः / ॥प्रथमशतके दशमोद्देशकः॥ अनन्तरोद्देशकेऽस्थिरं कर्मेत्युक्तम्, कर्मादिषु च कुतीर्थिका विप्रतिपद्यन्ते अतस्तद्विप्रतिपत्तिनिरासप्रतिपादनार्थः तथा सङ्ग्रहण्यां चलणाउ त्ति यदुक्तं तत्प्रतिपादनार्थश्च दशमोद्देशको व्याख्यायते, तत्र च सूत्रम् अन्नउत्थिया णं भंते! एवमाइक्खंति जाव एवं परूवेंति- एवं खलु चलमाणे अचलिए जाव निजरिज्जमाणे अणिज्जिण्णे, दो परमाणुपोग्गला एगयओन साहणंति, कम्हा दो पर०पो० एगततो न साहणंति?, दोण्हं पर०पोग्गलाणं नत्थि सिणेहकाए, तम्हा दो पर०पो० एगयओ न साहणंति, तिन्नि पर०पी० एगयओ साहणंति, कम्हा? तिन्नि पर०पी० एगयओसाहणंति, तिण्हं पर०पोग्गलाणं अस्थि सिणेहकाए, तम्हा तिण्णि पर०पो० एगयओसा०, ते भिजमाणा दुहावि तिहावि कजंति, दुहाकजमाणा एगयओ दिवड्डे // 173 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy